________________
उ.४] काव्यप्रकाशस्य - संक्षित-ताडपत्रादर्शस्य टिप्पणानि [97 पृ. पं. प्रतीक
पृ. पं. प्रतीक ४५ ८ प्रमातृ note प्रमाता हि सामा- ५२ वहः जिकः कश्चिद्विदन्यः भवति
३ घर्घर note घराश्च ता मध्यजानाति "रसस्तथान्येषामपीति
रुद्धाश्च ताः करुणाश्च स्वाकार note प्रमातुरात्मीया
कृतमनुमतं गुरुपातकं note कार एव
द्रोणाचार्य स्वपितरि पांडवैर्मारिते ६ विभावादि note काव्योक्तैनटेन
अश्वत्थामा तत्पुत्र आह प्रकाशितैः
किरीटिना note अर्जुन ४७ १ वबोधशालि note अवबोधः
९ विजहति note पंचमो मध्यमशालि च तत् मितयोगिज्ञानं च
पुरुषस्य तः३ प्रत्येयोऽप्यभि° note ज्ञाप्यः
प्रयाति note मृगः ६ चोभयात्मक° note कार्यज्ञा- ५६ १ हरत्य° note देव विषयात्र रतिः . प्यत्वं
२ योग्यतां note मुनिविषयात्र ११ नैकान्तिक note °एते विभा
३ अन्यद् note गुर्वादिविषयं वाद्याः अस्यैव रसस्येत्येकांतो
११ स्तुमः note पुंश्चली प्रत्याह नास्ति ।
१२ विलेभे note विभाजीचकार सूत्रे° note विभावानुभावे हि
१५ अनेक note शाब्द्या तु वृत्त्या भरतोक्ते सामान्येन
एककामुकविषयमेव ४८ ९ केवलानामेवास्ति स्थितिः note
१६ उपादानं note कर्तृ एते ह्येकैकशोपि शृंगारं न व्यभि
७ कोपस्य note शांतिरिति योगः चरंति
१२ औत्सुक्यस्य note उदयः न्तिकत्वं note संयोगाद्रसनिष्प
१३ पराक्रम° note परशुरामस्य त्तिरित्यस्य
१६ स्निग्धो note संधिः । अत्राद्याधै५० ४ नेत्रोत्सवा note सख्येव नायिकैव
नावेगः । द्वितीयेन हर्षः। नेत्रोत्सवः स्त्रीजनस्य
१८ क्वाकार्य note पुरूरवाः प्रलपति ६ प्रवास note जालिका
क्वाकार्य परिचया note पुनः पुनः करणं ५८ १ भावं note ननु यथा भावस्य परिचयः
शांत्यादयस्तथा भावस्थितिरपि ११ लयः note तन्मयत्वं चेष्टामयत्वं
कैश्चिदुक्ता तत्कथं भवतामित्याह १२ अन्यत्र note अन्यस्यां
भावस्थि १५ वृत्त note अंतःपुरमध्ये । न
मुख्य note नन्वेवं भावादीनाबहिरिति सतीत्वमनेनोक्तं
मपि व्यंग्यत्वान्मुख्यत्वं प्रसक्तं १४ निशान्तान्तरे note संजातः
ततस्तेषामप्यंगित्वात्प्राधान्यं स्या१६ एषा विरह note नाम
दित्याह मुख्ये र । रस एव मुख्यः। १८ वक्रोक्ति note.वलना (? च् )च
परं मुख्य रसेपि कदाचित् भाववक्रोक्तिश्च
प्रशांत्यादयो मुख्या भवंति यथा .५१ ३ गतं note रोदनेनापि गलित
परिणीयमानं भृत्यमनुवर्तते राजेति मित्यर्थः
भृत्यस्य प्राधान्य १२ माकुञ्जय note वक्रीकृत्य
२ कदाचन note पाश्चात्येषू१२ भशुचिं note वाममित्यर्थः
दाहरणेषु ५२ २ अशनि note अशनिनामा हुत- ५८ ३ अंगित्वं note प्राधान्य