________________
III
काव्यप्रकाशस्य A संज्ञित-ताडपत्रादर्शस्य टिप्पणानि।
पृ.
२
प्रथम उल्लास: पृ. पं. प्रतीक १ ३ परामशति note स्मरति
__ जयति note अत्र नमस्कृति
वस्तुध्वनिय॑तिरेकोऽलंकारः (= ग्रंथस्य गीः प्रमाय (1) निर्माप्यत्वाद्भारती उचिता ध्वनि वो
रन(1)) ब्रह्मणो शक्तिविशेषस्तथा २ ४ इह note काव्यालंकारे १ प्रवृत्तिः note अभ्यासः
निर्माणे note असच्छत्याधानद्वारेण समुल्लासे note सच्छक्तिसंस्कारद्वारेण अत्र हि note विशेषोक्तिरखंडेषु कारणेषु फलावच इति वचनात्त
च्छायामात्रमत्र ८ ५ रन्यैः note आनंदवर्धनप्रभृतिभिः
न्यग्भावित note न्यग्भावितं वाच्यं यस्मिन् व्यंग्ये तस्य व्यंजन तरक्षमस्य अह्वाय note झगिति दर्दुरः note मंडूकः
७९
पं. प्रतीक
परमाणुत्वादीनां note वैशेषिकसिद्धांतत्वात् कथं हिम note वाक्यादिरित्यके पक्ष व्याख्याय जातिरेव वेति द्वितीय व्याचष्टे हिमेत्यादि कैश्चिद् note यौगसौगतैः स note स साक्षात्संकेतिते मुख्येऽर्थः तत्र मुख्येऽर्थेऽस्य शब्दस्य यो व्यापार स मुख्य उच्यतेऽभिधा वा मुख्यार्थबाधे note तस्य मुख्यस्यार्थस्य योऽग्रे संबंधेऽनेकप्रकारे लक्ष्येणार्थेन सह लक्षणं note..... लक्षणोक्ता तस्या एतौ भेदौ । रूढिलक्षणायास्तु योगप्राचुर्यान्नास्ति नैयत्याऽतोऽभिधातुल्यैवैषां कुन्ताः note भट्टमुकुलमतमपाकरोति कुन्तादिभिः note स्ववाच्यमत्यजद्भिः स्वसंयोगिनः note अनेन तद्योग उक्तः गौरनुबन्ध्य-note प्रयोजनमत्र पुरुषाणां बाहुल्यप्रतीतिर्न तु भयंकरत्वादि । एवं ह्येतत् गौणी साध्यवसाना स्यात् लक्षणा । गौरयमिति यथा श्रुतार्था note अभिहितान्वयवादिमते उभयरूपा note यत्र वस्तु वस्त्वन्तरे उपचर्यते तत्रोपचारमिश्रणमस्ति यथा गौर्वाहीक इत्यत्र लक्ष्यस्य note तटादेः लक्षकस्य note गंगादेः
१८
९
द्वितीय उल्लासः ११८ योग्यतां note भट्टमतं
°पदार्थोऽपि note अपि-शब्देन पदार्थय वाक्यार्थवाचि प्रभाकर
स्थाक्षेपः। १० वाच्य note पदेनेति विशेषः १२ १५ °संकेतस्य note नरस्य शब्दा
दर्थविशेषप्रतिपत्ते वयवः क्रिया note अवयवक्रियैव रूपं यस्योपाधेः