________________
INTRODUCTION : APPENDIX B
109
सोमेश्वर ७३ (63) तत्प्रभेदानामिति (प्रमेदेति) ३४२ (63) तत्प्रभेदेति । तस्य संकरस्य तस्य प्रभेदास्त्रयः प्रकारास्तेषां
प्रभेदात्रयः प्रकाराः, तेषां मेभेदास्तत्तदलङ्कारयोगेनावान्त
दास्तदलंकारयोगेन अवान्तररविशेषा उत्प्रेक्षावयवादयः।
विशेषाः। (64) विशिष्टस्येति-यत्राश्रयस्य नित्य- ३४३ (64) विशिष्टस्येति । यत्र आश्रयनिता नास्ति नित्यत्वेऽपि हि
त्यता नास्ति नित्यत्वं हि यस्य न [तस्य] न तस्यान्वयव्यतिरेको
तस्य अन्वयव्यतिरेको निबन्धनिबन्धनम् , नित्यस्य व्यतिरे
नमित्यस्य व्यतिरेकाभावात् । काभावात्। ७४ (65) रमणमन्दिरं रतिवेश्म, रमण- (65) 'रमणमन्दिरं रतिवेश्म' । 'रमस्य प्रेयसो मन्दिरमिति तु व्या
णस्य प्रेयसो मन्दिरम्' इति ख्यायाम् अकारणमित्यसङ्गतं
व्याख्यायां तु 'अकारणं' इति स्यात्।
असंगतं स्यात् । (66) एकतरस्येति । यदि तु विपरि- ३४५ (66) यदि तु विपरिणामेन लिङ्गवपामने लिङ्गवचसोऽपरस्याभि
चसोरपरस्यापि संबन्धस्तदा सम्बन्धस्तदाऽऽभ्यासलक्षणो
अभ्यासलक्षणो वाक्यमेदः वाक्यमेदः स्यात् । एवञ्चाव्य
स्यात् । द्वे वाक्ये स्यातामिवधानेन प्रकृतार्थो न प्रतीयते ।
त्यर्थः । एवं च व्यवधानेन
प्रकृतोऽर्थो न प्रतीयेत। ७४ (67) असदृश इति-कान्तत्वादेकव- ३४६ (67) 'असदृश' इति टगन्तत्वाद् चनत्वं क्विबन्तत्वाद् बहुवचना
एकवचनान्तं, विबन्तत्वाद् न्तञ्च । मधुरत्वतया भृतो धृतः,
बहुवचनान्तं च । 'मधुरतया मधुरताश्च बिभ्रति । दधत इति
भृतो धृतः मधुरतां बिभ्रती दध धारणे इत्यस्य दधातेश्च य
च'। 'दधते' इति एकवचनथाक्रममात्मनेपदैकवचनबहुव
बहुवचनाभ्याम् । Elaboraचनया रूपम्।
tion of the point (68) मन्जनं स्नानं ब्रुडनश्च । स्फुरन्नं- (68) मजनं स्नानं ब्रुडनं च । स्फुरशुकस्यान्तो यस्याः, स्फुरद्भिरं
नंशुकस्य अन्तो यस्याः, स्फुरशुभिः कान्ता (च)। मकरके
द्भिरंशुभिश्च कान्ता । मकरकेतनः कामः समुद्रश्च ।
तनः कामः समुद्रश्च । (69) उच्चारितमिति-शब्दतः प्रादुर्भू- (69) उच्चारितमिति शब्दतः प्रादुतं यथा प्रत्यग्रेत्यत्र विविक्तका
भूतं, यथा 'प्रत्यग्रे'त्यत्र विविन्तत्वादि।
तमूर्तित्वादिति। (70) केवलस्येति असमासस्थस्य, ३४८ (70) केवलस्येति, असमासस्थस्य । समासत्वेऽसौ योग्यताद्यपि प्र.
समासे तु असौ योग्यताद्यपि तिपादयति।
प्रतिपादयति। (71) व्यक्तेर्लिङ्गस्य विशेषः पुंस्त्वं ३४९ (71) व्यक्तेर्लिङ्गस्य विशेषः पुंस्त्वं स्त्रीत्वञ्च । नायकतयेति (नाय
स्त्रीत्वं च । नायकतयेति । कनायिकातयेति ) नायकश्च
नायकश्च नायिका चेति एकनायिका चेत्येकशेषः ।
शेषः॥