________________
110 KAVYAPRAKASA-SAMKETA
[उ. १०
सोमेश्वर ७४ (72) अन्येऽपीति - तद्यथा विरोध- ३५०-५१ (72) अन्येऽपीति । स्यासम्भवो यथा।
N. B. after giving eight या धर्मभानोः to पटीयसी॥
illustrations of other 37इत्यत्र धर्मभानोस्तनयात्वादी
लंकारदोष S. gives the नां शीतलत्वादीनाञ्च धर्माणां
one given by रु. पृ. ३५१ भिन्नाधारतया विरोध उक्तः।
विरोधस्य असंभवः यथास च न सम्भवत्येकाश्रयतयैव
या धर्मभासस्तनया to पटीतस्योत्पत्तेः, अन्यथाऽतिप्रस
यसी॥ तः स्यात् । यद्यपि यमुनायास्त.
अत्र विरोधस्यैकाधारतयैव उजलादानाच्च तात्त्विकमेकत्वं त
पपत्तिरित्युक्तम् । ततो धर्मथापि शब्दसमर्पितमेतेषां ना.
भास्तनयात्वादीनां शीतलत्वानात्वमन्वभिभूयते । अयं च
दीनां च धर्माणां भिन्नाधारविरोधः शाब्द एवेष्यते । तथा
तयोक्तौ विरोधस्य असंभवः॥ च तेषां भिन्नाश्रयतया तदवस्थ
ननु तस्या नद्या जलानां च एव तस्यासम्भवात्। स चा
तत्त्वत एकत्वमिति न दोषः । भिहितवाच्यत्व एव पर्यवस्य
सत्यम्, शब्दसमर्पितं नानाति, एकाश्रयतया विवक्षिता
त्वमनुभूयतेऽयं च विरोधः नां तेषाममुना वाक्येनाभिधा
शाब्द एवेष्यते ॥ नादिति ।।
+ These parts of the Samketas of R.S. and M. are interesting as showing a progre ssively intelligent way of finding new illustrations.