________________
1061
KAVYAPRAKASA-SANKETA
[उ. १०
रुचक
सोमेश्वर
9.
६९ (46) गौणे ह्युपचारे सादृश्यसम्प्रत्य- ३१९ (46) ततो गौणलक्षणायां सादृश्ययाद्वैचित्र्यम्। न तु शुद्धे, तद्वि
संप्रत्ययादवैचित्र्यं, यथा इयं पर्ययात् ।
गेहे लक्ष्मीः etc. इत्यादौ अतिशयोक्तौ । यत्र तु आयुधृतं to पूजनम् । इत्यादी कार्यकारणसंबन्धोपचारे शुद्धलक्षणासद्भावः । तत्र सादृश्याभावेन हेतुमात्रस्य वैचित्र्याभावान्न
हेतुरलंकारः।* (47) कोमलेति । यद्यप्यव्यभिचारि- (47) कोमलानुप्रासेति । यद्यपि अतयैव च विकाशादीनां नैरन्त
व्यभिचारितयैव विकासादीनां र्येण जननमिहोपमानप्रयोजनं
नैरन्तर्येण जननमिहोपचारव्यङ्ग्यं तदसुन्दरमपि गुणीभूत
प्रयोजने व्यङ्ग्यं तद् असुन्दर व्यङ्ग्यनिबन्धनं भवतीति च
मपि गुणीभूतव्यङ्गय निबन्धनं प्राक् प्रतिपादितमेव, तथाप्य
भवतीति प्राक् प्रतिपादितमेव, लंकारचिन्तायाः प्रक्रान्तत्वाद
तथापि अलंकारचिन्तायाः पहुत्यैवावधारणगर्भमिदमभि
प्रक्रान्तत्वात् तद् अपहत्यैवावहितम्, अत एव तटस्थत
धारणगर्भमिदमभिहितम् । अत येवोक्तम् । समाम्नासिषुरिति
एव तटस्थतयैव उक्तम् 'समाउद्भटादयः प्रत्यपादयन्निति
म्नासिषुः' इति उद्भटादयः ह्यत्रार्थः।
प्रत्यपादयन्निति.ह्यत्रार्थः। ७० (48) अतिशयेनेति-अतिशयः कार- ३२३ (48) अतिशयेनेति । अतिशयश्च णस्य कारणान्तरतो विलक्ष
कारणस्य कारणान्तरतो वैलक्षणता।
ण्यम्। (49) सिंहिकासुतः सिंहो राहुश्च । ३२५ (49) सिंहिकासुतः सिंहो राहुश्च, न अत्र न परं शशेनात्मरक्षा समा
परम् । शशेनात्मरक्षा न समासादिता यावदेष स्वयमेवाधि
सादिता यावदेष स्वाश्रयबागतमहाबाधः, स्वाश्रयबाधेना
धेन आश्रयणक्रियाध्वंसात् श्रयणक्रियाध्वंसात् ।
स्वयमेवाधिगतमहानर्थश्च ।। (50) विपुलेनेति-अत्र हीनेन गुरुकार्य ३२६ (50) विपुलेनेति । अत्र हीनेन गुरुकृतमिति विषमत्वम् । एवम
कार्यकरणाद्, विषमत्वम् । धिकोऽपि यः स्वल्पमपि प्रयो
इत्यादावपीति, अपिशब्दाद, जनं न विदधाति तदपि विषम
यथायथा
किं ददातु to त्रितयमात्रके ॥ किं ददातु to त्रितयमात्रके ॥
अत्र अधिकेनापि स्वल्पकार्यकरइति।
णाद् विषमत्वं ज्ञेयम् । (51) माति वर्तते - अनेनाश्रयस्य म- (51) 'माति' इति वर्तते अनेनाश्रयहीयस्त्वमुक्तमन्यथा मानस्या
स्य महीयस्त्वमुक्तमन्यथा मानसम्भवात्।
स्यासंभवात् । * This passage is an elaboration of रु.