________________
उ. १०] INTRODUCTION : APPENDIX B
[105 रुचक
सोमेश्वर ६७ (36) तत्रेति-[तत्र] शशिनः शोभ- ३११ (36) तथा हि शशिनः शोभनत्वं नत्वं प्रकृतिसौन्दयात् । अशो
प्रकृतिसौन्दर्यात् । अशोभनत्वं भनत्वं धूसरत्वोपादानात् । एव
तु दिवसधूसरत्वादिति 'शशी ञ्चास्य सदसद्रूपस्य तादृशेनैव
दिवसधूसरः' इत्यस्य सदसद्रूव्यापारेण योगादिह सदस
पस्य तादृशैरेव 'गलितयौवना द्योगः। शशिनि धूसर इति
कामिनी' इत्यादिभिः सदसद्रूपैः शोभनाशोभनत्वमुपदेर्शितम् ।
समुच्चयः। ६८ (37) न वाच्यमिति । रुद्रटेन ह्युक्तम् ३१२ (37) रुद्रटेन तुव्यधिकरणे वा यस्मिन् to सा
व्यधिकरणे to सौ विति ।
इति यदुक्तं तन्न वाच्यमित्याह । (38) क्रमेणेति प्रतीकानन्तरं- ३१३ (38) क्रमेण उदेति (उदा इति) अन"श्रोणीबन्ध to यौवनेने"ति*
न्तरम् । पाठः । आद्यार्धमेव श्लोकस्यो
श्रोणीबन्धः to यौवनेन ॥* दाहरणम्।
इत्ययं पाठः । 'तनुतामेव मध्यभागः सेवते' अत्र एकस्य तनुतादेये वृत्तिदर्शिता । आद्या
र्धमेव च श्लोकस्योदाहरणम् । ६९ (39) निवेशितं चुम्बनैकसक्तं कृतम्। ३१४ (39) बिम्बाधरे निवेशितम् । चुम्ब
नादिसक्तं कृतम् । (40) अञ्चित-आकृष्टः।
३१५ (40) 'अश्चित-आकृष्टः'। (41) प्रकृतेति-क्वचित् प्रकृतनिष्ठं ३१७ (41) न चैषेति । क्वचित्प्रकृतनिष्ठं साम्यं यथा
साम्यं, सदयं बुभुजे to वधूमिव ॥ इति समुच्चितोपमायाम् । क्व
सदयं बुभुजे to वधूमिव ॥ चित्[अप्रकृतनिष्ठं यथा कस्या
इति समुचि( ? चि)तोपमाश्चित् तुल्ययोगितायां, क्वचि
याम् । क्वचिद् अप्रकृतनिष्ठं च्च तदुभयनिष्ठं यथाऽपहृत्यां,
यथा कस्यांचित् तुल्ययोगितातच्चेह नास्ति, प्रकृतस्यैव सद्भा
याम् । अपहृतौ तु प्रकृताप्रकृतवात् ।
निष्ठं सादृश्यम । न च तथे
हास्ति, प्रकृतस्यैव सद्भावात् । (42) व्यासङ्गो विरोधस्तस्माद् भङ्गो (42) व्यासङ्गो निरोधः, तस्माद्भङ्गो भयम्।
भयम् । (43) अवगतं प्रतिपाद्येन ज्ञातम्। ३१७-८ (43) °प्रमाणान्तरावगतं प्रतिपाद्येन
ज्ञातं । (44) आर्यचरितं-शिष्टैरनुष्ठितम् । ३१८ (44) 'आर्यचरितम्' इति शिष्टैरनु
__ष्ठितम्। ६९ (45) युवतिरेव कामस्यास्त्रमायुधम् । ३१८-९(45) युवतिरेव कामास्त्रम् ।।
* It seems, ace to R&S. the verse 'श्रोणीबन्ध' etc. should precede नन्वाश्रय in K, P. See note 28 in R's Samketa, p. 68. +Cf. M. (63)424.
14
यथा