________________
104]
KAVYAPRAKASA-SAMKETA
[उ. १०
रुचक
सोमेश्वर
६७ (28) प्रोथोऽश्वस्य
तुण्डं मुखम् ।
मुखाग्रम्।
३०२ (28) म् । The point here is
that S. takes only as many words for explanation as are taken by
३०६ (29) विप्रलम्भो भ्रान्तिरपायो वा। ३०८ (30) अत्र चानुमानसद्भावेऽपि to
हेतोरिदमुदाहृतम् । (cf. मा. (51) p. 400.)
(29) विप्रलम्भो भ्रान्तिरपायो वा। (30) अत्रानुमानसद्भावेऽपि न तेन
सह वाक्यार्थीभूतस्य हेतोः सं. सृष्टिव्यवहारः, उभयोरपि भिनदेशत्वात् । अनुमानन्तु हेतोरुत्थापकतयोपकारकमिति भवत्यङ्गाङ्गिसङ्करः, किन्तु हेतुलक्षणमत्रास्तीत्येतावदभिस
न्धाय हेतोरिदमुदाहृतम्। (31) तदेवेति-पटीयस्त्वादनुभावस्य
तदाकारतयैव तस्योत्पत्तेः। (32) निरंशस्य वस्तुनो भेदसंसर्ग
योरभावात् । तौ हि विकल्पस्यैव व्यापारः । स हि अभिन्नमपि वस्तु गौः शुक्लश्चल इत्येवं भिनत्ति, भिन्नमपि पदार्थजातमयं गौरयमपि गौरित्येवं
संसृजति । (33) तस्येहाङ्गत्वादिति । अङ्गत्वे-
ऽपि न रसवदलङ्कारः, अस्योदात्तस्य तदपवादत्वात् ।
३०९ (31) एतदीयत्वाद् अनुभवस्य तदा
कारतयैव तस्योत्पत्तेः। (32) निरंश to संसृजति।
३१० (33) तस्येति after पूर्वपक्ष-सत्यम् ,
अङ्गत्वेऽपि न रसवदलंकारोऽस्योदात्तस्य तदपवादात् ।
(cf. मा. (54) p. 413.) ३११ (34) न पृथगिति।रुद्रटोहि त्रेधान्यः
सदसतोर्योग इति सद्योगादिना रूपान्तरेण पृथगलक्षयन्न तथात्रेति भावः।
(34) न पृथगिति - रुद्रटो हि-
यत्रैकानेक वस्तु परं स्यात् सुखावहाद्येव । ज्ञेयः समुच्चयो- . ऽसौ त्रेधान्यः सदसतोर्योगः॥ इति सद्योगादिना रूपान्तरेणामुं
पृथगलक्षयत् । ६७ (35) असतामिति तत्र नववयःप्र
भृतेः सत्यपि सत्त्वे सर्वेषामपि सत्त्वाकथनमसत्त्वेनैव विरहिज्या भावितत्वात् ।
(35) नववयःप्रभृतेश्च सत्यपि शोभ
नत्वे सर्वेषामपि अशोभनत्वकथनं, अशोभनत्वेनैव विरहिण्या भावितत्वात् ।