________________
उ.१०]
INTRODUCTION : APPENDIX B
[103
रुचक
सोमेश्वर
६६ (24) गलिः कर्मण्यकुशलोऽत्यन्त-
मलीमसः (°मलसः)। (25) धाराधरः खड्गः। अनुरज्यत ।
इत्यनुरागः शोणितकृतं शोणत्वमपि। स्नेहो रुधिरार्द्रत्व
मपि। (26) जडयति शीतलयति व्यामोह-
यति च। (27) कश्चिदिह प्रभेदः श्लेषवशादेव
समासादितस्वभाव इति विरोधप्रतिभोत्पत्तिहेतुः श्लेषात्मक एव । ततः श्लेषण सहास्य सङ्करत्वशङ्का न कार्या, भेदाभावात् । एवम. न्यत्रापि परीक्ष्यम्।
nded paraphrase. Then in what follows 'ज्ञप्त्यपेक्षः, alat: and patterit are explained in the style of a commentary as 'ज्ञप्त्यपेक्ष इति, 'ज्ञप्तिश्चेति,' 'दवीयसी' इति । This is interesting because it suggests that S. after taking the passage from R. comments upon the difficult words (p. 296). भवतु वात्रापि सामान्येन परस्परं बाधस्तथापि न विरोधरूपत्वं हेतुफलभावं वि
शेषमाश्रित्य प्रवर्तनाद् अस्यास्तदपवादत्वात् । (ef. मा. 41
P.394-5) २९९ (24) गली (? लिः) कर्मण्यकुशलो
ऽत्यन्तमलसः । ३०० (25) धाराधरः खड्गः । अनुरज्यत
इत्यनुरागः । शोणितकृतं शोणत्वं च । स्नेहो रुधिरा
त्वमपि। ३०१ (26) जडयति शीतलयति व्यामोह
यति च। ३०२ (27) श्लेषवशादेव हि समासादित
स्वभावः श्लेषात्मक एव विरोधस्ततः श्लेषेण सहास्य संकरत्वाशङ्का न कार्या, भेदाभावात् । एवमन्यत्रापि परीक्ष्यम् । This is preceded by a discussion with a quotation from उद्भट (p.309). This is in fact an elucidation of as remarks
adopted by सो. (28) द्राघयित्वा दीर्घाकृत्य । प्रोथो
ऽश्वस्य मुखाग्रम् । तुण्डं मुख
६७ (28) दायित्वा दीर्घाकृत्य "प्रिय-
स्थिरे"त्यादिना द्राघादेशः ।