________________
102]
KAVYAPRAKASA-SAMERTA
[उ. १०
रुचक
सोमेश्वर
६४ (17) पादा रश्मयः, पादौ चरणौ २८२ (17) पादा रश्मयश्चरणौ च । जडधाजडधामता शीतलतेजस्त्वं,
मता शीतलतेजस्त्वं मूर्खास्पदमूर्खास्पदता च ।
त्वं च। (18) आहो इति यद्यर्थे । कल्पः (18) आहो इति यद्यर्थे। कल्पः प्रौढः।
प्रौढिः। (19) रसनाविपर्ययः असत्यभाषि- २८३ (19) रसनाविपर्ययो गजानां शापहेत्वमपि । चापलं शब्दोऽश्रोत
तुतोऽसत्यभाषित्वमपि । चापव्यश्रवणमपि । मदो गर्वोऽपि ।
लमश्रोतव्यश्रवणमपि । मदो शून्यकरत्वमदातृत्वमपि ।
गर्वोऽपि । शून्यकरत्वमदातृत्व
मपि। (20) एवमिति यथा व्यतिरेके । २८६ (20) एवमिति । यथा व्यतिरेके । तत्र ह्येकस्य बहुभ्यो व्यतिरेक
तत्र ोकस्य बहुभ्यो व्यतिरेके । माला। व्यतिरेकतो यथा-हर
मालाव्यतिरेकता, यथा 'हरवन्न to कदाचिदसि ॥ इति ॥*
वन्न विषमदृष्टिः' इति ॥ ६५ (21) तस्य च श्लिष्टत्वं भास्वरत्वस्य
(21) 'भास्वता' इत्यस्य श्लिष्टत्वं,भासमारोपात् रवित्वस्य प्रतिपा
स्वतेव भास्वतेति भासुरत्वस्यादनात्।
रोपगत्या रवित्वस्य च प्रतिपा
दनात् । (22) निषेध इवेति । न तु निषेध २९४ (22) निषेध इवेति । न तु निषेध एव, प्रधानस्य निषेधमुखेन
एव, किंतु प्राकरणिकस्यार्थस्य विशेष एव तात्पर्यात् । अन्यत्र
प्रस्तुत्वादेव प्रधानस्य वक्तुमिचोक्तम्-'प्रतिषेध इवेष्टस्य यो
प्रस्य विशेषप्रतिपत्तये निषेधाविशेषविधित्सयेति ।'
भासः ।' विधानार्हस्य निषेधः कर्तुं न युज्यत इति निषेधमु
खेन विशेष एव तात्पर्यमित्य
- र्थः। ६६ (23) तस्याः फलस्य प्रकाशनं कवि- २९५-९६(23) सामान्येन विशेषमनपेक्ष्य फना प्रतिपादनं न तु भावनम् to
लप्रकाशनमिति कार्यस्य कविशप्तिश्चोत्पत्त्यपेक्षया दवीयसी
ना प्रतिपादनं, न तु भवनकारन विभावनां प्रयोजयति ।
णमन्तरेण कार्योत्पत्तेरसंभभवतु वाऽत्रापि सामान्येन
वात् to शप्तिश्चोत्पत्त्यपेक्षया परस्परं बाधः, तथापि न विरो
दवीयसी न विभावनांप्रयोजयधरूपत्वं, हेतुफलभावविशे
fa. In (23) many phrasषमाश्रित्य प्रवर्तनात्, अस्या
es are identical, but the स्तदपवादत्वात् ।
whole is a sort of expa* P. 65. See note 15. In the text R. discusses the order of verses. S.follows the later version.
+ F. N. Bhāmaha's Kāvyālamkāra II. 68. § Paraphrase of the verse of Bhämaha.