________________
INTRODUCTION : APPENDIX B
उ. १०]
रुचक ६३ (12) राजशुकः कश्चिदुत्कृष्टजाति-
शाली शुकः। (13) मुखादिति-लोकप्रसिद्ध्यात्र
मुखमाकृतिःअपेक्षितक्रियश्चैतदपादानम् । जात्यावेदकमेतच्छ
रीरादेतदल्पतरं जातमित्यर्थः । (14) प्रतियातनं संशोधनम् ।। ६४ (15) श्लेष इति-विशेष्यपदस्थापि
.श्लिष्टता । समासोक्तिरिति
समानविशेषणत्वम् । साहश्यमात्रमिति-प्रतीयमानेनापि
केनचिद्धर्मेणानुगुण्यम् । (16) पुंस्त्वं पुरुषस्य धर्मः, तस्यैव
चारुत्वञ्च । अधः [पातालं, निकृष्टा गतिश्च] प्रणयनं याजानिमित्तम् । न महानपि स्वल्पोऽपि पुरुषोत्तमो विष्णुः, सत्पुरुषश्च । एष न शब्दश्लेषः, अभिधाया एकत्रनियमानियत्रितत्वात् । नापि विशेष्यपदस्य । श्लिष्टत्वे शब्दशक्तिमूलो ध्वनिः । भगवदृत्तान्तस्यात्र वाच्यत्वात्, तस्य चाप्रक्रान्तत्वात्। प्रस्तुतार्थमुखेन यत्राप्रस्तुतोऽर्थो विशेष्यद्वारेणावगम्यते स तस्य ध्वनेविषय इत्युक्तम् । सत्पुरुषचरितमेवात्र वाच्यं प्रस्तुतञ्च, तन्मुखेन चेतरार्थप्रतिपत्तिः। ततः शब्दशक्त्युद्भव एवायमिति चेत्, न; तस्य वाच्यत्वासंभवात् । न ह्युत्कृष्टतमस्यापि पुरुषस्य सत्यत एवास्ति शक्तिर्विश्वमुद्धतुम, आक्षिप्यमाणस्य तु तस्य गुणस्य गुणवृत्त्या तद्वर्णनमविरुद्धं गुणभूतत्वादित्यप्रस्तुतप्रशंसवैषा।
[101 सोमेश्वर २८० (12) राजशुकः कश्चिदेव उत्कृष्टजा
तिशालीशुकः। M. different
राजशुको वरशुकः। (p. 373) २८१ (13) मुखाद् इति । लोकसिद्धयात्र
मुखमाकृतिः । अपेक्षितक्रियं चैतदपादानम् । एतत् तच्छ
रीरादल्पतरं जातमित्यर्थः। (14) प्रतियातनं शोधनम् । (15) श्लेष इति । विशेष्यपदस्थापि
श्लिष्टता । समासोक्तिरिति । समानविशेषणत्वम् । सादृश्यमात्रमिति । प्रतीयमानेनापि
केनचिद् धर्मेणानुगुण्यम् । २८१-८२(16) पुंस्त्वं पुंसो भावस्तस्यैव चा
रुकृत्यं च । अधः पातालं निकटा गतिश्च । प्रणयनं to एकत्र नियन्त्रित्वाद् । to श्लिष्टत्वेऽपिशब्द° to इति झुक्तम्।सत्पुरुष° to पुरुषस्य विष्णोरिव विश्वोद्धरणशक्तिःसत्यत एवास्ति । आक्षिप्यमाणस्य तु तस्य गुणवृत्त्या to °सैवेयम् । पुरुषोत्तमस्य विशेष्यस्य विशेषणानां च लिष्टत्वात् श्लेषगर्भ. त्वम् ।