________________
100]
KAVYAPRAKASA-SAMEETA
[उ. १० .
रुचक
सोमेश्वर
६२ (5) असितेति - अत्रोपमानोपमेय- २६० (5) असितेति । अत्रोपमानोपमेययोरेकपदानुप्रवेशः। पूर्वत्र वर्तते
योरेकपदानुप्रवेशः, पूर्वत्र तु पृथनिर्दिष्ट इति विशेषात् पुन
ते पृथग निर्दिष्टे इति विशेषात् रुदाहरणम् ।
पुनरुदाहृतम्। (6) ... कुसुमेन सदृक्षमिति सह- (6) 'मालतीकुसुमसदृशम्' इति क्षशब्दाभिधेयस्योत्कृष्टतरगुण
सदृक्षशब्दाभिधेयस्य उत्कृष्टत्वेनाप्राप्यताप्रतिपादनादुपमा
गुणत्वप्रतिपादनाद् बलाद् नत्वं बलादायातं, तस्य च सा
आगतस्य उपमानस्य साक्षाद् क्षादनिर्देशादुपमानस्यैव लोपः।
अनिर्देशाद् उपमानस्यैव लोपः। (7) मृगनयनेति-मृगनयने इव न- २६२ (7) मृगस्य नयने इति प्रथमं तत्पुयने यस्याः । अत्र गुणद्योतको
रुषः, ततो 'मृगनयने इव पमानशब्दानां त्रयाणां लोपः ।
नयने यस्याः' इति सप्तम्युप.....................
मानोपमानपूर्वस्य समास उत्तयदा तु मृगशब्द एव लक्षणया
रपदलोपश्चेत्यत्र गुणद्योतकोपमृगनयनवृत्तिस्तदा मृग एव
मानानां त्रयाणां लोपः। यदा नयने यस्या इत्युष्टमुखवद्रूप
तु मृगशब्द एव लक्षणया मृगकसमासस्यैव विषयो न त्वस्यो
नयनवृत्तिः , तदा मृग एव पमासमासस्येति नास्ति स्थान
नयने यस्या इति रूपकसमामुपमायास्त्रिलोपिन्याः । अत
सस्यैष विषयः, न त्वस्य उपमाएवोक्तं यदेति ।
समासस्येति नास्ति स्थानमुपमायास्त्रिलोपिन्याः । अत एवोक्तं 'यदा समासलोपौ'
इति । cf. मा. (11). p. 350. (8) उपमेयेनोपमानधुराऽधिरूढेन २६४ (8) उपमेयनोपमानधुराधिरूढेन करणात्मना उपमा, उपमान
करणात्मना उपमा, उपमानस्योपमेयतापादन उपमेयोपमा।
स्योपमेयतापादनं उपमेयोपमा। ६३ (9) सांगमिति-न [केवल] मत्र __ २७० (9) साङ्गमेतदिति सूत्रम् । न केवलं तस्यैव रूपणमपि तु तदङ्गस्या
यत्र तस्यैव रूपणं, अपि तु पि-अङ्गमत्रोपकरणमात्रं न
तदङ्गस्यापि अङ्गमत्रोपकरणत्वारम्भकमेव, लक्ष्याव्याप्तिप्र
मात्र, न तु आरम्भकमेव सङ्गात् ।
लक्ष्याव्याप्तिप्रसङ्गात् । (10) एवमिति
२७६ (10) एवमिति । आरोपपूर्वकोऽपह्नविलसदमर to श्रियं वः।
वोऽपह्नवपूर्वको वा आरोपः । तथा चोक्तम् - इदन्ते केनोक्त
क्रमाद् यथामित्यादि।
विलसदमर to श्रियं वः।
इदं ते केनोक्तम् इत्यादि । (11) श्लिष्टेः समानैः ।।
२७७ (11) श्लिष्टैःश्लेषवद्भिःसमानः. It † M. & J. have not given GAR: