________________
उल्लास १०
रुचक
सोमेश्वर
६०
(1) यथा षष्ठीवत् उत्तरा तदेव
विशिनष्टि । श्रुत्यैव च सम्बन्धमुभयाधारमभिधत्ते । तयैवायं यथेवादिः । सममेव साम्यं साधारणो धर्मः । तुल्यता द्विष्टरूपसादृश्यम् ।
२५५ (1) यथा षष्ठी यत उत्तरा तदेव
विशिनष्टि श्रुत्यैव संबन्धमभयाधारमभिधत्ते, तथैव अयं यथा इवादिः... ............ सममेव साम्यं साधारणो धर्मः। तुल्यता द्विष्ठरूपं सादृश्यम् ।
२५८ (2) अलंकारान्तरं चेति । तद्धि अनु
प्रासादि श्लिष्टतरमपि काव्ये यदि अव्यभिचारितयैव गण्यते, तदा तेन सहोपमादीनां संकरसंसृष्टी स्यातामिति केवलतयैव एषां विनावकल्पेत ।
६१ (2) अलङ्कारान्तरञ्चेति। तद्ध्यनुप्रा-
सादि(द) श्लिष्टतरमपि, काव्ये यद्यव्यभिचारितयैव तद्व्यवहारो गण्यते तदा तेन सहोपमाऽऽदीनां संकरसंसृष्टी स्यातामिति केवलतयैषां विषयो
नावकल्प्येत । (3) तदिति (तदेति) स चास्फुट
तरो रसादिरर्थः, तथालङ्कारान्तरमिति-"नपुंसकमनपुंसकेने"त्यनेन नपुंसकैकशेषः । अस्फुटश्च रसादिर्गुणीभूतव्यङ्गयगृहीत इत्यस्फुटतरोवगृह्यते इति संस्पर्शपदेन ध्व
नितम्। ६१ (4) मनो विषकल्पं विषसदृश
मित्यर्थः । न तु विषमेव प्रकृत्यर्थसदृशेऽर्थे कल्पबादीनां स्मरणात् । उपमाया एव हीदमुदाहरणं, न तु रूपकस्य, प्रत्ययादमुतो समारोपाप्रतिपत्तेः ।*
(3) तदिति । स चास्फुटतरो रसा
दिरर्थस्तथा 'अलंकारान्तरम्' इति नपुंसकैकशेषः । अस्फुटश्च रसादिर्गुणीभूतविषय इति अस्फुटतरोऽत्र गृह्यते, इति 'संस्पर्श'पदेनात्र ध्वनितम् ।
२५९ (4) 'विषकल्पम्' इति। ... ...
'ईषद् अपरिसमाप्तं विषम्' इति वचनवृत्त्या सामानाधिकरण्यरूपतया यद्यपि रूपकच्छायां भजते, तथापि प्रातीतिकेन रूपेण उपमैव। तथाहि अत्र विषसदृशं मनः इत्ययमर्थः प्रतीयते, न तु ईषद् अपरिसमाप्तं विषमेव इति ईषदपरिसमाप्तिविशिष्टे प्रकृत्यर्थसहशेऽर्थे कल्पबादीनां स्मरणात् ।
* Here the change in order as well as wording is mora significant than similarity in words and order. The same is true as belween S. & M.