________________
98]
KAVYAPRAKASA-SAMKETA
[उ.९
रुचक
सोमेश्वर
६० (22) द्वितीयाक्षराणि चत्वारि चतु- २४८ (22) मादिपादद्वितीयाक्षराणि च ऑदिपादसप्तमा(सप्ता)क्षराणि
चतुर्थादिपादसप्तमाक्षराणि च चेति द्वितीयः पादः ।
द्वितीयपादः । एवं तृतीयप्रथमादि यावत्तृतीयाक्षराणि
षष्ठाक्षरैस्तृतीयः पादः, चतुएवं चतुर्थादि यावत् षष्ठाक्ष
र्थपञ्चमैश्चतुर्थः पादः । इह च राणि तृतीयः पादः । चतुर्थ
सर्व [त] देव उपलभ्यत इति पञ्चमौ चतुर्थः पादः। इह च
अर्धभ्रमस्याप्यवस्थानात् सर्वतदेवोपलभ्यते इत्यर्धभ्रमस्या
तोभद्रम्। यदुक्तम्-तदिष्टं प्यवस्थानात् सर्वतोभद्रम् ।
सर्वतोभद्रं भ्रमणं यदि सर्वतः॥ (23) अरीणां वधं ददती ईहा येषां ___ २५१ (23) अरिवधदा ईहा चेष्टा येषाम् , तादृशाः शरिणो धानुकास्ता
एवंभूतान् शरिणो धानुष्कान नीरयन्ति ये, सूता बन्दिनः,
ईरयति यः। सूतो बन्दी । सतासतामानत्येत्युक्ततया स्थिरता
मानत्या हेतुभूतया स्थिरतायां यामगः पर्वततुल्यः । अङ्ग
सत्यामगः पर्वततुल्यः। अङ्गनेष्वारामा उपवनानि ।
नेषु आरामा उपवनानि ॥ अत्रैकार्थतया प्रतिभातौ देहश
अत्रकार्थतया प्रतिभातौ देहरीरशब्दौसार्थको सभङ्गो सार
शरीरशब्दो अनर्थको सभङ्गो, थिसूतशब्दौ सार्थकावभङ्गो'
सारथि-सूतशब्दौ तु सार्थको दानत्यागशब्दावनर्थको सभङ्गो
अभङ्गो । तथा दानत्यागशब्दो अङ्गना रामा इत्येतावनर्थकाव
अनर्थको सभङ्गो, अङ्गना रामा भङ्गो, देहशरीरवदिह शब्दयो
इत्येतो त्वनर्थको अभङ्गो, देहर्भङ्गाभावात् (भङ्गभावात्) ।
शरीरादिशब्दवन्निजेनैव रूपे. णावस्थिततयोरनयोर्भङ्गाभा
वात् । (24) उपलभ्यमानसुपामपि शब्दा- (24) उपलभ्यमानसुपामपि शब्दानामुपरि पौनरुक्त्यं प्रतिभासते
नामामुखे पौनरुक्त्यं प्रतिभाइत्यभिसन्धायोदाहृतं तथेति ।
सत इत्यभिसंधाय तस्य' इत्युसुमनसः शोभनचित्तस्य राज्ञः,
दाहृतम् ॥ सुमनसः शोभनसुमन्सो देवा विबुधाश्च । तत
चित्तस्य । सुमनसो देवा विबुएवात्रैकार्थताभ्रमः।
धाश्च । त एवेत्येकार्थताभ्रमः। (25) तनु स्वल्पं, करिकुञ्जरा वारण- २५२ (25) तनु स्वल्पम् । करिकुञ्जरा श्रेष्ठाः “वृन्दारकनागकुञ्जरैः
गजश्रेष्ठाः। 'वृन्दारकनागकुपूज्यमानमिति समासः। रक्ता
अरैः पूज्यमानम्' इति समासः। श्छुरिताः । बहुलमपि पुनरुक्त
बहूनामपि पुनरुक्तवदाभासो वदाभासे (क्तावभासे) लक्ष्य
लक्ष्यते 'तेज' इति । तेजसो त इत्युक्तं तेज इत्यादि-तेजसो
धामानि आश्रयाः तेजस्विनः, धामाश्रयस्तेजस्विनस्तेषां मह
तेषां मह उत्सवः। इन्द्रः उत्सवः, इन्द्रः स्वामी, हरिः
स्वामी हरिःसिंहः जिष्णुर्जयसिंहः, जिष्णुर्जयनशीलः।
नशीलः।