________________
उ. ९]
INTRODUCTION : APPENDIX B
[97
रुचक
सोमेश्वर
५७ (12) गौरि सहसा झगित्येव । अ- २४० (12) काले उमे गौरि सहसा झगिस्यार्थः मम देहि रसं धर्म तमो
त्येव ॥ प्राकृतेऽन्योऽर्थः । मम वशाम् (उमेवशाम् । आशां,
देहि रसं धर्मे तमोवशां तमः गमागमात् संसारात् , हरणः,
परिभूतामाशां गमागमात् संहरवधु शम्भुपत्नि, शरणं त्वं
साराद् हर । ण इति नः। तथा चित्तमोहः अपसरतु मे, सहसा
हे हरवधु शम्भुपत्नि शरणं बलेन ।
त्वम्। चित्तमोहोऽपसरतु मे
सहसा। (13) वक्ष्यतीति धारयिष्यति कथ- (13) वक्ष्यतीति । धारयिष्यति कथयिष्यतीति चेति वहिवच्यो
यिष्यति च । अत्र वहिवच्योः। रूपम् । कृदिति कृन्तति
कृन्तति-करोत्योश्च प्रकृत्योकरोति च।
भङ्गः। (14) ....सहस्रमिति क्रियाविशेष- २४१ (14) 'सहस्रम्' इति क्रियाविशेषणम् । स्यां स्यादिति च नन्दय
णम् । 'स्यां स्याद्' इति च । यी ? ती]ति नन्दितानन्दिनो
नन्दतीति। नन्दिता नन्दिनो गणविशेषस्य भावः इति तद्धि
गणविशेषस्य च भाव इति तकृत्प्रत्यययोः।
तृच-त-प्रत्ययोः श्लेषः। ५८ (15) हे हर त्वं etc.
(15) हे हर etc. (16) गोत्रशब्दः कुलपर्वतयोः etc. (16) गोत्रशब्दः कुलपर्वतयो etc. (17) सहकलकलेन ete.
२४३ (17) सहकलकलेन etc. (18) इहापीति शब्दालङ्कारमध्ये ।
२४४ (18) 'इहापि' इति शब्दालंकारमध्ये। (19) पाता रक्षिता etc.
(19) पाता अलं पर्याप्तं etc. (20) मारारिहरः ete. अनेन श्लोक- २४६-४७(20)मारारिः शिवः etc. द्वयेन खगबन्धः प्रस्तारो
एतेन श्लोकद्वयेन खड्गः। यथा...*
तथा हि द्राढिकान्तरे etc. (21) सरलेति ete. । एष मुरजः।
(21) सरलेति etc.। एष मुरजबंधः। तथा हि पादचतुष्टयेन पंक्ति
तथा हि पादचतुष्टयेन पङ्किचचतुष्टये कृते etc.
तुष्टये कृते etc. ६० (22) अत्र न केवलमधोऽधःक्र- २४८ (22) अत्र न केवलमधोऽधःक्रमेमेण स्थितानां पादानां प्राति
ण स्थितानां पदानां प्रातिलोम्येन व्यवस्थितिर्यावदर्ध
लोम्येनापि स्थितिर्यावद् अर्धभ्रमस्यापि । तत्र हि प्रथमादि
भ्रमस्यापि । तत्र हि प्रथमादिपादाद्याक्षराणि चत्वारि चतु
पादाधक्षराणि । चतुर्थतृतीयऑदिपादान्त्याक्षराणि चेति
द्वितीयप्रथमपदाष्टमाक्षराणि च प्रथमः पादः। प्रथमादि यावद
प्रथमाः प्रथमपादः । प्रथ* F. N. 18 "A blank covering six lines of 26 to 28 syllabes each is shown here in the Ms. Manikyacaudra and Sridhara who have in this place reproduced verbatim the remarks of Rucaka help us in restoring the blank portion which would be like this :- द्राढिकान्तरे etc."
13