________________
उ. ७ ]
रुचक
INTRODUCTION : APPENDIX B
पृ.
५० ( 40 ) भुक्तिरूपा ददाति यः । न चासावागमोपपत्तिभ्यामेव सिद्धो यावत् स्वप्रकाशप्रत्यभिज्ञातोऽपीत्याह- अविचलितेति (अविचलित इति) Quotations about चत्वारो योगिनः पृ. ५०१. तेनावचलितमनन्यध्ययं मनश्चित्तं येषां तैः साधकैः सिद्धतमं पदं साधयितुमुद्यतैर्मृग्यमाणः साक्षात्क्रियमाणः यद्यपि प्रमात्रै कवपुषः स्वप्रकाशस्यानुपपद्यमानमिवानुपयुज्यमानं प्रमाणं यस्य तस्यास्य दर्शनक्रियाकर्मभावो न भवति तथापि दृश्यमान घटादिपदार्थवंदपरोक्षता प्रतिपादनार्थमुपचारेणाक्तम् ।
उल्लास ८
रुचक
पृ.
५३ ( 1 ) ( श्रव्यत्वमिति ) श्रव्यमिति भासते तद्युक्तं " श्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यते ।" *
५४ ( 2 ) आख्यायिकायामिति - विकटबन्धप्रधाना आख्यायिका सुकुमाररचनाप्राया तु कथेत्यनयोर्भेदः ।
[95
सोमेश्वर
पृ.
१७० (4c) मोपपत्तिभ्यामेव सिद्धो, यावत्स्वप्रकाशः प्रत्यभिज्ञातोऽपीत्याह अविचलितेति । अविचलितमनन्यध्येयं मनश्चित्तं येषां तैः साधकैः सिद्धतमपदसाधयितुमुद्यतैर्दृश्यमानः साक्षात् क्रियमाणः ॥
सोमेश्वर
पृ.
२०३ ( 1 ) श्रव्यत्वमिति 'श्रव्यं नातिसम स्तार्थशब्दं मधुरमिष्यते' इति भामहोक्तं माधुर्यलक्षणमोजःप्रसादयोरप्यस्तीति सजातीयव्यावृत्त्यभावाद् न तल्लक्षणं माधुर्यस्य ।
२११ (2) आख्यायिकायामिति । विकटबन्धप्रधानाऽनागतार्थशंसि वापरवकादिनोच्छ्वासादिना संस्कृतगद्येन च युक्ता आख्याfurent,....
सुकुमाररचनाप्राया गद्येन पयेन वा सर्वभाषा धीरशान्तनायका कथा ।
* Note 5. “ Bhāmaha's Kāvyālañikara II. 3. The printed editions read श्रव्यं नातिसमस्वार्थ कान्यं मधुरमिष्यते । This line, it appears, is differently read by different commentators and annotators..."
The point to be noted is that here both R. & S. agree in the reading.