________________
उल्लास ७
रुचक
सोमेश्वर
४५ (1) उपहतेति-तथा चोक्तम्- १३५ (1) उपहतेति ॥ यदाह कुतुकः"अत्रालुप्तविसर्गान्तः पदैः
अत्रालुप्त to रिच्यते ॥ प्रोतैः परस्परम् । ह्रस्वैः संयाग
पूर्वैश्च लावण्यमतिरिच्यते ॥ (2) संहितामिति (संहितेति) 'सं. (2) 'संहितैकपदवत् पादे स्वर्धान्तहतैकपदवत् पादेष्वर्धान्तवर्ज
वर्जम्' इति काव्यसमय इत्याह म्' इति काव्यसमयः
संहितामिति ॥ ४६ (3) रावण इति जगदाक्रन्दकारि- १६१ (3) तथा हि रावण इति जगदाक्रन्दत्वाद्यर्थान्तरसंक्रमितवाच्यः।
कारित्वाद्यर्थान्तरसंक्रमितवा
च्यो ..... (4) रक्ता सानुरागा प्रसाधिता (प्र- १६९ (4) रक्ता सानुरागा प्रसाधिता असादिता) अजिता भूयः, रक्तेन
र्जिता भूः यैः, रक्तेन मण्डिता मण्डिता भूश्च यैः । विग्रहो वैरं
भूश्च यैः । विग्रहः वैरं 'शरीरं' शरीरञ्च । स्वस्थाः कुशलिनः
च । स्वस्थाः कुशलिनः स्वर्गस्वर्गस्थाश्च । पृथुकानां वालानां
स्थाश्च । पृथुकानां बालानां ये ये आर्ताः स्वरास्तेषां पात्रं,पृथूनि
आर्ताः स्वरास्तेषां पात्रम् । कार्तस्वरस्य सुवर्णस्य पात्राणि
पृथूनि कार्तस्वरस्य स्वर्णस्य भाजनानि च यत्र । भुवि उपि
पात्राणि भाजनानि यत्र । भुवि तो भूषितोऽलङ्कृतश्च । विलस
उषितो भूषितोऽलंकृतश्च । कैः गर्तसम्बन्धिभिः पांशुभि
विलसत्कैर्गर्तसंबन्धिभिः । पांर्गहनं विलसन्तीभिः करेणुभि
सुभिर्गहनम् । विलसन्तीभिः याप्तम् (व्याप्तञ्च).
करेणुभिाप्त च। ४७ (4a) [आत्मारामा इति]. देहबुद्धि- १६९ (4a) 'आत्मारामेति । देहवुद्धिप्राणप्राणशून्यरूपमितप्रमातृतानिम
शून्यरूपमितप्रमातृता निमज्जनेन जनेनापरिमितबोधरूपे आत्मनि
अपरिमितबोधरूपे आत्मनि ये ये रमन्ते । भेदसंसर्गाम्यां
रमन्ते । मेदसंसर्गाभ्यां ज्ञानं ज्ञानविकल्पस्तस्मान्निष्क्रान्तः*
विकल्पः तस्माद् निष्क्रान्तः । "योगमेकत्वमिच्छन्ति वस्तुनो
*भेदज्ञानमिदं ध्येयमेततद्गुणऽन्येन वस्तुना" इत्युपपादित
मेतक्रियमिति, यथा 'गौःशुक्ल
श्चलः' इति । प्रत्यक्षमेवैकं तत्र दिशा ध्येयेन सह समापत्तिः समाधिः। तमः अशुद्धोऽध्वा,
व्याप्रियत इत्यर्थः-'योगमेकत्वज्योतिः शुद्धोऽध्वा । पुराणो
मिच्छन्ति वस्तुनोऽन्येन वघटादिसिद्धः पूर्वसिद्धेः, आ
स्तुना' इत्युपपादितदृशा ध्येयेन नन्दरूपतया प्रकाशमानश्च ।
सह समापत्तिः समाधिः । तमः अशुद्धोऽध्वा, ज्योतिः शुद्धोऽध्वा । पुराणः घटादिसिद्धेः पूर्व सिद्धः । अनिदं प्रथमतया
प्रकाशमानश्च ॥ * This passage in s. is to be noted for its elaboration from भंदज्ञानं to इत्यर्थः