________________
उल्लास ५
रुचक
सोमेश्वर
४० (1) पश्यतामिति पश्यतः अनाहत्ये-
त्यनादरे षष्ठी। (2) अद्याप्यहमुपेक्षित इत्यसह-
नत्वं तपसः। अभियुक्त उद्योगेनाक्षिप्तः।
८६ (1) पश्यताम् इत्यनादरे षष्ठी ।
पश्यतः प्रियाननादृत्येत्यर्थः। ८७ (2) तपो मुञ्चत्वेषा इति भगवतो
पेक्षितमित्यसहनत्वं तपसः। विश्रब्धजल्पितमस्याः । शृणो. मीति च रसिका अभियुक्त उ
द्योगेनाक्षिप्तः। ८८ (3) जनस्थाने इति जनानां स्थानं
दण्डकारण्यं च । कनकमृगे तृष्णा भ्रान्तिश्च । वैदेही सीता, 'वै देहि' इति च पदद्वयम् । लंकाभर्तुः रावणस्य, अलं ईषद्रूपत्वात्, कुत्सितस्य भर्तुश्च । वदनेषु दशसु, इषुघटना शरयोजना विचित्रोक्तिपरंपरासुच। कुशलवौ सुतौ यस्याः सा सीता, शुभधनता च ।
(3) जनस्थानं दण्डकारण्यञ्च।
कनके मृगतृष्णा भ्रान्तिश्च । वैदेही सीता, वै देहीति पदद्वयम्। णस्य, अलम् (अल) ईषद्रूपत्वात्? कुत्सितरूपस्य च भर्तुः। वदनेषु दशसु इषुघटनाशरयोजनादि, चित्रोक्तिपरम्परासु च [घटना] । कुशलवौ सुतौ यस्याः सा सीता,
शुभधनता च। ४०-४१(4) अध्यारोपेणैव स्थित इति । न-
ह्यत्र वाच्य इव प्रतीयमानोऽर्थों वाक्यार्थतां लभते, विशेषार्थाभिधायिनो (धानयो) रुभ
यार्थप्रतिपादकत्वाभावात् । ४१ (5) एकान्तस्थितोऽप्युदासीन इत्य
च्युतपदद्योत्यम् । दर्शनेन किं तृप्तिरुत्पद्यते उपभोगेनैवोत्पद्यते । हतजन इति लोकस्तावदन्यथा मन्यते । तत्र क्रिमात्मानं वञ्चयावः? आमन्त्रणं ज्योक
रणम्। (6) हर्षशोकादीनामिति ते हि वा-
क्यार्थप्रतिपत्त्या क्रियन्ते, न च शापकस्य शब्दस्य कारकत्वं भवति ।
८९ (4) अध्यारोपेणैवेति। न ह्यत्र वाच्य
इव प्रतीयमानोऽर्थी वाक्यर्थतां लभते विशेष्याभिधायिनोरुभयार्थप्रतिपादकत्वाभावात् ।
९० (5) अच्युतः विष्णुः अक्षरणश्च ॥
'दर्शनेन' इति सुरतसेवाविकलेन । जनस्तावदेकान्तस्थयोरन्यथा मन्यते भवांस्तु अच्युत उदासीनः, तत् किमात्मानं वदयावः (? वञ्चयावः)। आ
मन्त्रणं ज्योत्करणम् । १०० (6) हर्षशोकादानामिति । ते हि
वाक्यार्थप्रतिपत्त्या क्रियन्ते, न च ज्ञापकस्य शब्दस्य कारकत्वं भवति । 'पुत्रस्ते जात' इ. त्यतो वाक्यार्थसामर्थ्याद् हर्षो जायत इति जननव्यतिरिक्तं ध्वननम् ॥