________________
Appendix B Parallelisms in the Samketas of Rucaka and Someśvara,
N.B.-The references of the Samketa of Rucaka are to the pages of the text published in the Calcutta Oriental Journal Vol. II, nos, 6 & 12.
उल्लास १ रुचक
सोमेश्वर (1) न चेति तिक्तादयो हि न हृद्याः। १ (1) न चेति तिक्तादयो हि न हृद्याः। (2) रसाङ्गभूतव्यापारेति - उक्तं हि ३ (2) रसाङ्गेति । रसस्याङ्गिनो योऽहृदयदर्पणे
ङ्गभूतो व्यञ्जनात्मा व्यापारस्तशब्द to काव्यधीर्भवेदिति ॥
निष्ठतया विसदृशम् । यद्भट्टनायकः
शब्द to काव्यगीर्भवेत्। ४ (3) Afterrefuting तुल्ययोगिता, ७ (3) यः कौमारेति । अत्र वरादेः
दीपक and समुच्चय, R says . कारणस्य सामध्ये सत्यपि तस्माद् रिक्तमेतत् । इह 'यः
निधुवनविधेः कार्यस्थानुक्तेकौमारहर' इत्यादीन्यनुत्कण्ठा
विशेषोक्तिरलङ्कारः केवलमकारणानि, तेषु सत्स्वपि सानो
स्पष्ट इत्याह ।। त्पन्ना तद्विरुद्धाया उत्कण्ठाया उत्पादात् अतश्च विशेषोक्तिरियम् । सा च कार्यस्य साक्षानिषिध्यमानत्वेनाप्रतीतेर-स्फुटा । etc. (4) निःशेषेत्यादि-(च्यु)तंन तुक्षा- ९ (4) निःशेषेति च्युतं चन्दनं न तु लितं, निर्मष्टो न तु किञ्चिन्म
क्षालितम् । निर्मुष्टो न तु किश्चि ष्टः । दूरमनञ्जने निकटे तु सा
न्मृष्टः । दूरमनाने निकटे तु अने, पुलकिता तन्वीत्युभयं व्य
साञ्जने । पुलकिता तन्वीति झ्यपक्षे। अधमपदन्तु व्यञ्जकम्।
चोभयं विधेयं व्यङ्गयपक्षे, अधएतच्चोदाहरणं वैदग्ध्येन युग
मपदं च व्यञ्जकम्। पन्निषेधे विधौ च वाच्ये विधि निषेधयोर्व्यङ्ग्ययोर्मतम् ।
+N. B. the point to be noted is that both R.& S. take this as अस्फुटविशेषोक्ति R's discussion, however, is more elaborate. He takes this as अस्फटविभावना also.