________________
86]
KAVYAPRAKAŚA-SAMKETA
[उ. १० सोमेश्वर
माणिक्यचन्द्र ३५२ (91) ऽप्यनेकरूपोऽपि एकरूपतया __४६८-६९(91) स्थितोऽपि यदेकरूपो भाति यद् भवति तत्र संघटना-विशं
तत्र संघटना विसंस्थुलस्य स्थलस्य सुखप्रतीत्यर्थमेकत्र सं
सुखबोधायैकत्र संग्रहणं हेतुः। ग्रहः, सैव हेतुः,तद्वशाद् एका
ग्रन्थास्सर्वेऽप्यत्रान्तर्मना इत्यत्मताप्रतीतेः । तत्तगन्थाना
र्थः। अथ चायं ग्रन्थोऽन्येनारमत्र अन्तर्भाव इतिभावः॥
ब्धोऽपरेण च समर्थितः इति अथ च सुधियां विकासहेतु
द्विखण्डोऽपि संघटनावशादग्रन्थोऽयं कथंचिदपूर्णत्वाद्
खण्डायते । सुघटं छलक्ष्यअन्येन पूरितशेष इति द्विख
सन्धि स्थादित्यर्थः। ण्डोऽपि अखण्ड इव यदु भाति तत्रापि संघटनैव संनिमित्तम्॥