________________
84]
KAVYAPRAKASA-SANKETA
सोमेश्वर
माणिक्यचन्द्र
४६४-६५ (84) विशेषणम् । व्यक्तिर्लिङ्गम् ।
तद्विशेषः पुंस्त्वं स्त्रीत्वं च। नायकतयेति । नायकश्च नायिका चेत्येकशेषः। ननु यथा प्रियां स्पृशन्तं प्रियं दृष्ट्वा अन्यस्यास्तापः स्यात्तथाऽर्के दिशः स्पृशति सति ग्रीष्मश्रियोऽपि ताप इति श्लेषोपमेयमिति दयितयेति युक्तमित्याह ।
४६६ (85) अन्येऽपीति । यथा-वचित्काले
प्रसरता क्वचिदापत्य निघ्नता। शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥ अत्रोपमायां शुनोपमानेन प्रकृतार्थकथनेऽनु चितार्थता क्वचिदिति सामान्येन निष्पाद्य पश्चात्कालेन योगः।
३४८-४९ (84) स्त्रीत्वं च ॥ नायकतयेति।
नायकश्च नायिका चेति एकशेषः ॥ ननु, यथा दयिते दयितां करैः स्पृशति सति दयितान्तरस्य तापो भवति तथा रवः करैः ककुभः स्पृशति सति चिरयायिदिनधियोऽपि ताप इति श्लेषोपमेयमिति उपादेयमेव 'दयितया' इति
पदमित्याह । ३५० (85) अन्येऽपीति। यथोपमायां
हीनपदत्वे- क्वचित्काले प्रसरता क्वचिदापत्य निघ्नता। शुनेव सारंगकुलं त्वया भिन्नं द्विषां वलम् ॥ -अत्र शुनोपमानेन च कृतार्थकदर्थनेऽनुचितार्थत्वम् । 'क्वचित्काल' इत्यत्र क्वचिदर्थस्य सामान्येनोपक्रान्तस्य कालल
क्षणेन विशेषेण योगः ॥ (86) निन्दायां प्रोत्साहने चानुचि
तार्थत्वं गुणः। यथा-कुशलसखीजनवचनैरतिवाहितवासरा विनोदेन । निशि चण्डाल इवायं मारयति वियोगिनी
श्चन्द्रः॥ (87) निर्मोकमुक्तिमिव गगनोरगस्य
लीला ललाटिकामिव त्रिविष्टपविटस्य ॥ अत्र रूपकेणैव साम्यस्य प्रतिपादितत्वाद्
'इव' शब्दोऽधिकः ॥ ३५१ (88) अत्र राजशब्द एवोभयार्थत्वा
च्छशिनमाहेति श्लेषस्यायं विषयो युक्तः। यस्तु पृथक्त्वमुपादाय राजशशिनोरुपमानोपमेयभावनिबन्धः सोऽधिकः सह्यार्थ एव तद्विदां स्वदते न शाब्दः॥ एवम्
(86) प्रोत्साहनिन्दादाघनुचिताऽर्थ
ताऽपि न दोषः, यथा-हनूमानिव प्रेषणे प्रेष्य एषः।। "वियोगे . मारकः स्त्रीणां चण्डाल इव चन्द्रमाः" इत्यादौ
४६७ (87) “निर्मोकमुक्तिमिव गगनोर
गस्य” इत्यादौ रूपकेणैव साम्यस्योक्तत्वादिवप्रयोगेऽधिकपदत्वं दोषः।
(88) इत्यादौ राजशब्दस्योभयार्थ
त्वेन श्लेषनिष्पत्त्या स्वार्थसिद्धौ यदौपम्यकल्पनं तदधिकम् । औपम्यं ह्यार्थमेव हृद्यं व्यङ्ग्यत्वान्न शाब्दम् । एवं। "दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव" इत्यत्र राजेति