________________
INTRODUOTION : APPENDIX A
[79
सोमेश्वर
माणिक्यचन्द्र
पृ.
३१९-२०(64)धारणगर्भमिदमभिहितम् ।अत
एव तटस्थतयैव उक्तं 'समानासिषुः' इति उद्भटादयः प्रत्यपादयन्निति ह्यत्रार्थः । काव्यलिङ्गमेवेति । काव्यलिङ्गस्यैव यदि परं हेतुरिति नाम, यद् भामहः हेतुश्च सू [क्ष्मो] लेशोऽथ ना
लंकारतया यतः॥ ३२२ (65) उत्कर्षे सारस्य पुंसि स्मरन्ति
४२९ (65) न्याय्य एवार्थे सारशब्दः • कवयस्तु नपुंसकेऽपीति।
क्लीबोऽन्यत्र तु चिन्त्यः । ३२८ (66) अत्र दृक्तरलत्वादिना स्वाभा
४३६ (66) अत्र दृष्टितरलत्वादिकं सहज विकेन लक्ष्मणा मदोदयकृतं
मदोदयकृतस्य दृष्टितरलत्वादेदृक्तारल्यादि तिरोहितम् ॥
स्तिरोधायकम् । तत्रापीति । तत्रापीति । मदोदयेऽपि दृक्ता.
मदोदयेऽपि । एतस्येति । दृष्टि__ रल्यादिदर्शनात्।
तरलत्वादेः। ३२९ (67) दृष्ट इति । दृशिरत्र उपलब्धि- ४३७-३८ (67) दृष्टे इति । उपलब्धिमात्रेऽत्र मात्रवचनः । तद्भवैः प्लाविता
दृशिः । तद्भवैरिति । प्लाविताम्भोभवैः कुहरुतैः कुहकुहश
म्भोभवैः। कुहरुतानि । कुहब्दैः नाभ्यादिनिम्नदेशोत्थैः।
शब्दाः निम्ननाभिदेशोत्थाः। स्मारिता इति घटादिपाठे स्मर
स्मारिता (?) इति द्वस्वप्राप्तिः। तेर्मानुबन्धत्वेऽपि 'न ह्रखो व्य
सादृश्यं विना स्मृतिर्नालङ्कारः। वस्थितविभाषितस्य वा' इत्यस्यानुवृत्तेः। सादृश्यं विना तु
स्मृतिर्न स्मरणमलंकारः। ३३२ (68) अत्र मलयजरसविलेपादीनां ४४१ (68) तथाऽत्र श्रीखण्डाङ्गरागादेश्वचन्द्रप्रभयाऽविभाव्यतां गता
न्द्रांशुभिः सहाविभाव्यतां गता इति भेदाप्रतीतिर्दर्शिता । अत्र
इत्यभेदेनोक्तिः। अष्टाविंशतिअष्टाविंशतिभिर्मात्राभिर्द्विपदी
मात्रं द्विपदीच्छन्दः। च्छन्दः। ३३३ (69) अत्र एकस्या योषित एकेनैव ४४३ (69) अत्रैकैव स्त्री एकेनैव वसनरूवसनस्वभावेन हृदयादौ युग
पेण युगपच्चित्तादौ वर्तते । पद् अवस्थानम् ॥ ३३५ (70) अत्र दृष्टिलक्षणेन उपायेन । ४४६ (70) अत्र दृग्रूपोपायेन येन हरः स्मरस्मरस्य हरेण दाहविषयत्वं
मधाक्षीत् तेनैव कान्ताः तमजीनिष्पादितं मृगनयनाभिः पुन
जिवन् । दाहस्य च जीवनीस्तेनैवोपायेन तस्य जीवनीयत्वं
यत्वं विपक्षः, तेन निष्पादिक्रियते । तच दाहविषयत्वस्य
तवस्तुव्याहतिहेतुत्वाद्वयाधाप्रतिपक्षभूतम्, तेन व्याघा
तता। विरूपाक्षस्येति वामलो