________________
76]
KAVYAPRAKASA-SAMKETA
[उ. १०
- सोमेश्वर
माणिक्यचन्द्र
३०९ (52) व्यङ्गयमपीति योग्यतया नि- ४११ (52) व्यङ्गयमपीति । योग्यतया निदेशः ॥ शब्देनोच्यत इति ।
देशः । शब्देनोच्यत इति । भङ्गयन्तररचितशब्दैरभिधान
मदेन मानेन निवासप्रीतिरुम् । तेनेति । यद् भङ्गयन्तरे
ज्झितेतिरूपमङ्गयन्तरप्रोक्तेनेति णोच्यते तद् व्यङ्ग्यम् ॥ यथा
(?)। तेनेति । भङ्गयन्तरेण । त्वेकघनरूपतात्मकप्रकारेण व्य
यथेति । येन प्रकारेण शब्दझ्यं प्रतीयते, न तथा वक्तुं
संसर्गात् सहात्मनैकघनरूपताशक्यते, क्रमभाविविकल्प
त्मना वा व्यङ्ग्यं प्रतीयते न प्रभवानां शब्दानां तथाभि
तथा शब्देनोच्यते, क्रमभाविधानशक्तेरभावाद् ।
विकल्पप्रभावः शब्दस्तथाऽ
भिधातुं न शक्त इत्यर्थः।। ३१० (53) स्वभावोक्तौ भाविके च यथा- ४१२ (53) इदमैश्वर्यलक्षितस्य वस्तुनो स्थितवस्तुवर्णनमैश्वर्यलक्षित
वर्णनया स्वभावोक्तिभाविकामुदात्तालंकारः। न चेयमतिश
भ्यां भिद्यते । योक्तिः अन्यस्यान्यतयाध्यव
सायाभावात् । (54) ननु, अङ्गिभूतरसादिविषये ४१३ (54) वीररसेऽङ्गीभूते रसध्वनिः रसादिध्वनिरुक्त इत्याह-न
स्यात् इत्याशङ्कयाह । न चेति । चेति । तस्येति । वीररसस्या
वीररसो नाङ्गीत्यर्थः । एतदेङ्गत्वाद् अप्रधानत्वात् ॥ तर्हि
वाह तस्येति । वीररसाश्रयो अङ्गभूतरसादिविषये रसवदा
रामस्तावदिहाङ्गं किं पुना रसः। द्यलंकारा उक्ता इत्युदात्तालं
ननु रसस्याङ्गत्वे रसवदलङ्काकारविषयश्चिन्त्यः, तद्विषयस्य
रः स्यात् ? अस्योदात्तस्य तदरसवदादिना व्याप्यत्वात् ।
पवादत्वात्। तदपवादत्वाऽसत्यम् , अङ्गत्वेऽपि न रसवद.
कल्पने निर्विषयमुदात्तम् । लंकारोऽस्योदात्तस्य तदपवाद
त्वात् ॥ (55) तुल्यकक्षतामपेक्ष्यैव समुच्चयनं ___ ४१३-४ (55) अत्र तुल्यकक्षतया हेतवो समुच्चय इति व्युत्पत्ते स्य
मिलिताः कार्य साधयन्ति। समाध्यलंकारान्तर्भावः। यत्र
समाधौ त्वेकस्य हेतोः कार्य होकस्य कार्य प्रति पूर्ण साधक
प्रति पूर्णे साधकत्वेऽन्यस्तु त्वमन्यस्तु कार्याय काकताली
कार्याय काकताळीयन्यायेन येनापतति तत्र तुल्यकक्षता
आपततीति न तत्र तुल्यकभावे समाधिर्वक्ष्यते । यत्र तु
क्षतेत्यनयोर्भेदः समुच्चयनं हि खले-पोतिकया बहूनामवतर
तुल्यकक्षाणामेव स्यात् । स्तुल्यकक्षतया तत्र समुच्चय
इत्यनयोर्भेदः। ३१२ (56) अत्रापि 'कामिनी' इति सत्, ४१५ (56) नृपाङ्गणगतो राशः प्रसाद'गलितयौवना' इत्यसत् । एव
वित्तः ? पुमान् स तद्रूपस्सन् ।