________________
KÁVYAPRAKASA-SAMKETA
[उ. १०
सोमेश्वर
माणिक्यचन्द्र
(44) संख्योपलक्षितक्रमानतिक्रमण
पदार्थानामन्वयसमाश्रयात् । अन्ये तु इमं क्रमसंज्ञमाहुः॥ ऋमिकाणामिति बहुवचनमतन्त्रम् । तेन द्वयोरपि अर्थयो
र्यथासंख्यम्। ३०० (45) रुद्रटस्तु 'नित्यमेव द्रव्याश्रि-
तत्वाद् जातेर्न जातिद्रव्ययो
विरोध' इति नव भेदानाह । ३०१ (46) [य]न्मार्गणा एव अनर्गलः
शातपातः । अम्भोजदलाभिजातः' इति अम्भोजदलप्रख्यो जातः । अत्र दृषदृढत्वलक्षणगुणस्य अम्भोजदलस्वरूपद्रव्येण विरोधः॥ 'जडयति शीतलयति व्यामोहयति च । ताप उष्णत्वं खेदश्च । अत्र जडीकरणतापकरणयोः क्रिययोर्विरोधो वस्तुसौन्दर्येण तदप्राप्तिपर्यवसानेन
परिहियते ॥ ३०१ (47) 'श्लेषगर्भत्वे विरोधप्रतिभोत्प-
त्तिहेतुः श्लेषः' इति उद्भटः। मतान्तरे तु संकरः, यथा'संनिहितबालान्धकारा भावन्मूर्तिश्च' इत्यादौ विरोधेन द्वयोरपि श्लिष्टत्वे । एकस्य च श्लिष्टत्वे' कुपितमपि कलत्रवल्लभम् , इत्यादौ विरोध एवे
ष्यते। ३०२ (48) वस्तुनो हि सामान्यस्वभावो
लौकिकोऽर्थोऽलंकार्यः कविप्रतिभासंरम्भविशेषस्तु लोकोत्तरोऽर्थोऽलंकरणमिति।
३९६-९७ (43) न्मते रूपकभेद एव । यथा
"अतैलपूराः सुरतप्रदीपाः" · इति। (44) सङ्ख्योपलक्षितक्रमानतिक्रमण
पदार्थानामन्वये यथार्थ यथासङ्घयं क्रम इति यावत् । ऋमिकाः क्रमवन्तः । बहुवचनमतन्त्रम् । तेन द्वयोरप्यर्थयोः
यथासङ्ख्यम् । ४०० (45) नित्यमेव द्रव्याश्रितत्वाजातेन
जातिद्रव्ययोर्विरोध इति ब्रुवन् .
रुद्रटो नवमेदं मन्यते । ४०१-२ (46) यन्मार्गण एवानर्गळः शातः
पविः । अत्र दृढत्वरूपगुणदलरूपद्रव्ययोर्विरोधः। परीति । जयति शीतलयति मोहयति च । तापः खेदोऽपि । अत्र जडीकरणतापकरणरूपे क्रिये विरुद्ध वस्तुसौन्दर्येण तदप्राप्तिपर्यवसानेन परिहियेते।
४०२ (47) "कुपितमपि कलत्रवल्लभम् ,
इत्यादौ श्लेषगर्भसङ्कर इति कश्चित् । उद्भटस्तु विरोधप्रतिभोत्पत्तिहेतुं श्लेषमाह । श्लेषवशादेव लब्धात्मलाभत्वाद्विरोधस्य न श्लेषेण सह संकरः ।
४०३ (48) कविप्रतिभागोचरस्य त्वत एव
तन्निमित्तस्यैव वस्तुस्वभावस्योक्तिरलङ्कारः।