________________
10
• उल्लासः ] काव्यप्रकाश
साक्षात्कामं नवमिव रतिर्मालती माधवं यगाढोत्कण्ठाललितललितैराकस्ताम्यतीति ॥१०७॥ अत्रानुकम्पासतेः कस्पतदिक्स्य ।
परिच्छेदातीतः सकलचचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकमध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्त त्यति च तापं च कुरुते ॥१०॥ अत्र पशब्दस्योपसर्गस्य ।
कृतं च गर्वाभिमुख मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः। तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम् ॥१.९॥ अत्र तुल्ययोगिधिोतकस्य 'च' इति निपातस्य ।
रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धि परा. मस्मद्भाग्यविपर्ययादि परं देवो न जानाति सम् ।
' अङ्गकैः' इत्यनुकम्प्यैरगाणां सौकुमार्यादि व्यङ्गयम् ।। 'पुनर्जन्मनि'इति बितोयमात्रे पुनःशब्दः । 'प्रध्वंसाद' इत्यत्र प्रशब्दः प्रकर्ष द्योतयन् निर्विवेकत्वातिशयं धनति । द्वित्राणामप्युपसर्गाणामेकत्र प्रयोगो रसव्यक्त्यापेक्षयेव, यथा 'पभ्रस्यत्युत्तरीयविपि तमसि समुद्वीक्ष्य वीतातीन्' इत्यादौ ॥ तथा---
मनुष्यवृत्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः ।
योगीश्वरैरप्यसुबोधमीशं त्वां बोद्भुमिच्छन्त्यबुधाः स्वतः ' ॥
अत्र सम्यग्भूतमुपांशु कृत्वा आ समन्तात् चरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वन्यते ॥
तुल्ययोगितेति । तुल्ययोगितालंकारस्य वीररसनिष्ठत्वादिति । सैच घोत्या॥ 25 'च' इति निपातस्येति । जातावेकवचनम् । निपातानां च घोतकत्वं प्रसिद्धमपीह रसापेक्षयोक्तम् ।। यदाहुः- स्वातन्यपयोगाभावात् षष्ठयादिलिङ्गसंख्याविरहाच वाचकौलक्षण्येन घोतका निपाताः' इति । तेषां च द्वित्राणां रसव्यक्त्यर्थ प्रयोगो
15