________________
10
काव्यादर्शनामसंकेतसमेतः [ .. उल्लास: अत्र पुणग्रहणादीनां बहुत्वं प्रेम्णश्चैकत्वं घोत्यते । पुरुषव्यत्ययस्य बया
रे रे चञ्चललोचनाचितरुचे चेतः प्रमुग्य स्थिर- . प्रेमाणं महिमानपेगनबमामालोक्य किं नृत्यसि । किं मन्ये विहरिष्यसे बत हतां मुशान्तराशामिमामेषा कण्ठतटे कृता खड विद्या संसारासंनिधौ ॥१०४॥ अत्र प्रहासः । पूर्वनितिनस्य यथायेषां दोर्षकमेव दुर्घळतया ते समतास्तैरपि प्रायः केवलनीतिरीतिशरणः कार्य किमुर्वीश्वरैः। ये मालक चुनः पराक्रममयस्वीकारकान्तक्रमा
स्ते स्यु व भवादशाखिजगति द्वित्राः पवित्राः परम् ॥१०॥ अत्र पराक्रमस्य माधान्यमवगम्यते । विभक्तिविशेषस्य यथा
प्रधनाध्वनि धीर धनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम् । . . दिक्सेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम् ॥१०६॥ 15 अत्र दिवसेनेत्यपवर्गे तृतीया फलपाति घोतयति। ,
भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था । बहुत्वमित्यनेकभङ्गिवैदग्ध्यं ध्वनद्विपलम्मोद्दीपकतामिति । अयं हि वाक्यार्थः । प्रवासविमलम्भशृङ्गारविभावनया विभाव्यमानो रसवान् ॥ 20
चञ्चललोचनायामञ्चिता रुचिर्येन तत्तथेति चेतोविशेषणम् । कश्चिद निर्वेदवांश्चित्तं प्रत्याह । महिमानं मुक्त्वाबलां विलोक्य महास इति । महासे च मन्योपपदे [ ? मन्ये-इत्युपपदे] मध्यमः पुरुषो मन्यतेश्चोत्तमः। 'किं त्वमेवं मन्यसे यथाहमनया सह पिहरिष्यामि' इति ात्रार्थः ।।
___'येषां दोबळमेव केवलं, न नीतिमागों, दुर्बलास्ते येऽपि पराक्रमरहिता- 25 स्तैरपि कि कार्यम् । 'पराक्रमनये'ति द्वन्द्वसमासे नयशब्दस्य अल्पस्वरत्वेऽपि पराक्रमस्प माषान्येनार्यत्वात् पूर्वनिपातः ॥ ___'अपवर्गः' फलमाप्तौ क्रियासमासिः, तत्र तृतीयोक्तेति त्वया जितमिति ध्वन्यते ॥ 'विधुरैः' शत्रुभिः ॥