________________
[४ ० उल्लासः ]
काव्यप्रकाशः |
as किरतीति किरणस्य साध्यमानत्वं निवृत्तेति निवर्तनस्य सिद्धत्वं तिङा सुपा च । तत्रापि क्तमत्ययेनातीतत्वं द्योत्यते ।
यथा वा
खिन्नास्ते भूमिं बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥ १०१ ॥
खिन्निति न तु लिखतीति, तथास्त इति नत्वासित इति अपि तु प्रसादपर्यन्तमास्त इति, भूमिमिति न तु भूमाविति न हि "बुद्धिपूर्वकं रूपकं किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम् । संबैन्धस्य यथा
गाँमा रुम्हि गामे वसामि णअरहिं ण आणामि । अरिआणं पणो हरेमि जा होमि सा होमि ॥ १०२ ॥ अत्र नागरिकाणामिति षष्ठयाः ।
'रमणीयः क्षत्रियकुमार आसीद्' इति कालस्य । एषा हि माहेश्वरकार्मुकं दाशरथिं प्रति कुपितस्य भार्गवस्योक्तिः ।
वचनस्य यथा ---
७५
गुणगहणणं वाणुकंठाण तस्स पेम्मस्स ।
तण भणियाण सुन्दर एरिसअं जाअमवसाणम् ||१०३ ॥ चमत्कारकारि परिनिष्पत्तिं यावत्साध्यत्वेनोक्तौ प्रस्तुतस्यार्थस्य दुर्बल: परिपोषः, ततः सिद्धत्वेनाभिधानं निष्पन्नत्वाच्च प्रकृतार्थं पुष्णाति ॥
प्रसादपर्यन्तमास्त इत्यर्थो 'लिखन् ' इत्यस्य भवति, न तु 'लिखति ' इत्यस्य । सर्वत्र सुबादीनामभिप्राय विशेषाभिव्यञ्जकत्वम् । स तु अभिव्यक्तोऽ भिमायो यथास्वं विभावादिरूपताद्वारेण रसादीन् व्यनक्ति ॥
5
10
15
20
ग्रामरुहा' प्रत्यन्तग्रामजाता।। षष्ठया इति । यदि हि 'नायरिअपइणो' 25 इत्युच्यते तदा संबन्धमात्रं स्यात् । यदा तु साक्षात् षट्टी तदा 'नागरिकाणां दक्षस्त्रीणां ये पतयो रागभरतरलितास्तानपि हरामि' इति व्यज्यते । आसीदित्यनातीतकालनिर्देशाद् दाशरथेः कथाशेषत्वं व्यज्यते ॥