________________
काव्यदर्शनामसंकेतसमेत: [४ च. उल्लास ] अत्र जयतीति न शोभत इत्यादि । समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैवे" रूपेणास्य पिधानमिति तदेवोत्कृष्टम् । यथा वा
प्रेयॉन्सोऽयमपाकृतः सशपथं पादानतः कान्तया । द्वित्राण्येव पदानि वासभवनाधावन यात्युन्मनाः।
5 तावत्मत्युत पाणिसंपुटलसन्नीवीनिबन्धं धृतो
धावित्वैव कृतपणामकमहो प्रेम्णो विचित्रा गतिः ॥१९॥ अत्र पदानीति न तु द्वारादीनीति । तिङ्सुपोर्यथा
पथि पयि शुकचञ्चूचारुरामाङ्कराणां दिशि दिशि पवमानो वीरुधां लासकश्च ।
10 नरि नरि किरति द्राक्सायकान्पुष्पधन्वा
"धुरि पुरि च निवृत्ता मानिनीमानचर्चा ॥१०॥ वर्तत इत्याह-तदेवेति । तृतीयं नेत्रम् ॥
'सशपथम्' इति, अपाकृत इति, पादानत इत्युभयसंबद्ध क्रियाविशेषणम् । करयुगले लसन्ती या वल्लभवन्धनाय नीवो तया। निबन्धः संरोधनं यत्र, 15 कृतः प्रणामः पादपतनं च यत्रेति च धरणक्रियाविशेषणे। ' प्रत्युत' इत्यनेन या किल पार्थितासीत् सैवानङ्गीकृतमार्थनतया वैमनस्यमानि पियेऽपसरति सति तस्य वनितान्तरसमागमशङ्कया पार्थिका जातेति व्यज्यते ॥ एवं च प्रेम्णो विचित्रत्वम् । पदत्रयमेव यावन् न याति तावद् धृत इति प्रेमातिशयो ध्वन्यते ॥ यथा वा 'तद् गेहं नभित्ति मन्दिरमिदम्' इत्यादौ । अत्र दिव- 20 साथैनात्यन्तासंभाव्यमानतास्यार्थस्य ध्वन्यत । 'त' इति प्रकृत्यंशश्चात्र । 'नतभित्ति 'इत्येतत् प्रकृत्यंशसहायसमस्तामङ्गलभूतां मूषकाचाकीर्णतां ध्वनति। 'तद् इति केवलमुच्यमाने धुत्कर्षोऽपि संभाव्येत । ___'पथि' इति । प्रथमतरावतीर्णवर्षासमयसमुल्लसितमुन्दरपदार्थसार्थसमर्थितातुळशक्तिः स्मरः सरसहृदयविधुरताविधायी वर्तते। मानिनीपान- 25 दलनदुर्ललितशौर्यविभवे चास्मिन् कुमुमशरनिकरनिपातकातरितान्तःकरणानां मानव पि नाभूत् ॥ किरणस्येति । वर्तमानकालाभिधायी 'ति' प्रत्ययोऽती. तानागतरहितकिरणस्य वर्ण्यमानस्य निष्पापमानत्वेनोत्कर्ष व्यनक्ति ॥ सिद्धत्व मिति । निवर्तनलक्षणधात्वर्थस्य निष्पाद्यमानतामनादृत्य निष्पन्नत्वेनाभिधानं