________________
[४.० उल्लास: ]
अमुं कनकवर्णानं वालमप्राप्तयौवनम् । गृधवाक्यात्कथं बालास्ल्पनध्वमविक्षङ्किताः ॥९७॥ इति निषि विजृम्भमाणस्य गोमायोजनव्यावर्तननिष्ठं चेति प्रबन्ध एव प्रथते। अन्ये त्वेकौंदश भेदा पँथ मौरक्मयान्नोदाहताः। स्वयं तु लक्ष्यतोऽनुसतव्याः । अपिशब्दात्पदवाक्ययोः।
पदकदेशरचनावणेष्वपि रसादयः । तत्र प्रकृत्या यथा- .
स्यकेलिहिअणियंसणकरकिसलयरुदणअमजुअलस्स ।
रुदस्स तइअणअणं पवई परिचुंबियं जअइ ॥९८॥ कालधर्म मरणम् ।। प्रबन्ध एवेति । प्रबन्धपतिपायेन यथैन गृध्रगोमायबो- 10 र्भक्षणाभिपायो व्यज्यते । स चाभिप्रायः शान्तरसनिष्ठ एव । यथा वा मधुमथनविजये पाश्चजन्योक्तिषु ॥ अन्ये विति । वस्तुनोऽलंकारख्यजकत्वेऽलंकारस्य च प्रत्येकं वस्त्वलंकारव्यञ्जकत्वे इत्यादयः । यथा पदे वाक्ये चालक्ष्यक्रमव्यङ्गयो रसादिध्वनिस्तथा पदांशादिष्पपीत्याह-पदैकोशेति । पदांशाश्व प्रकृतिः स्थादित्यादि संवन्धकालयवनपुरुषव्यत्ययपूर्वनिपातविशेषविभक्तितदितोपसर्ग- 15 निपातसर्वनामप्रातिपदिकाव्ययीभावकर्मभूताधारादिविशेषाः । रचना शब्दाथंगता संघटनाऽसमासा मध्यमसमासा दोषसमासेति त्रिधा । यद्यपि विभावानुभावव्यभिचारिपतीतिरेव रसास्वादे निबन्धन, तथापि ते विमावादयो यदा विशिष्टेन केनापि पदांशादिनार्यमाणा रसचमत्कारविधायिनो भवन्ति तदा पदांशादीनामसौ महिमा । तथा वर्णानामपि श्रुतिसमयोप- 20 लक्ष्यमाणोऽर्थानपेक्ष्यपि श्रोग्रामो मृदुपरुषात्मा स्वभावो रसास्वादे सहकार्येव । अत एव वर्णेष्विति निमितसममी। तेषु सस्वित्यर्थः । एवं पदेऽप्यम्य इत्यत्रापि सप्तमी ।। वर्णादीनां निमित्तलमात्रमेव विभावादिसंयोगादि रसनिष्पत्तिरित्युक्तम् । वर्णाश्च स्वरूपमात्रवाभिदधतः श्रोत्रेन्द्रियपथमाता एव . रसमभिव्यअन्तीति अभिधात्र मूळमस्त्येव ।। रसादय इति । रसभावतदाभास- 25 भावशान्तिभावोदयभावसंध्यादयः। रतिकेलिहृतनिवसनथासौ करकिसलयरुद्धनयनयुगश्च तस्य समानेऽपि स्थगनप्रयोजने साध्ये तुल्ये च लोचनत्वे देव्या परिचुम्बनेन यस्य निरोधः संपाद्यते तद् भगवतस्वतीयं नेत्रं जयति सर्वोत्कर्षण