________________
६४
काव्यादर्शनामसंकेतसमेतः [.१० उल्लासः ] अत्र निःश्वास प्राप्तपर्या वायवः किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते।
सहि विरइऊण माणस्स मज्म धीरत्तणेण आसासम् । पिअदसणविहलकुलेखणम्मि सहसत्ति तेण ओसेरिअम् ॥७॥
अत्र वस्तुना अकृतेऽपि"मार्थने प्रसन्नेति विभावना पियैदेर्शन- 5 सौभाग्यवलं धैर्येण सोढुं न शक्यत इत्युत्मेसी चेति । उल्लोलकैरअरअणक्खएहि तुझे लोगणेहि मह दिन्नम् । रत्तंसुअं पैसाओ कोवेण पुणो इमे ण अकमिआ ॥७१॥
अत्र किमिति लोचने कुपिते वहसि, इत्युत्तरालंकारेण न केवळमानखक्षतानि “गोपयसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु। 10.
महिलासहस्सेभेरिओ तुह हिअए सुहम सा अमाँ अन्ती । अनुदिणमणण्णकम्मा अङ्गं तणुअं ""वि तणुएइ ॥७२॥
अत्र हेत्वलंकारेण तनोस्तनूकरणेऽपि तव हृदये न वर्तते इति विशेषोक्तिः । एषु कविनिववक्तृप्रौढोक्तिमात्रनिष्पनशरीरो व्यञ्जकः । एवं द्वादश भेदाः। शब्दार्थोभयभूरेकः । यथा
अतन्द्रचन्द्राभरणा समुपीपितमन्मथा ।
तारकातरला श्यामा सानन्दं न करोति कम् ||७३।। तेन धीरखेनापमृतम् ।। विभावनेति। कारणामावे कार्यस्य प्रसादस्य सद्भावात् । 20 तवादनखरदनक्षमम लोचनयो रक्तांशुकं प्रसादो दत्तः, कोपेन पुनरिमेनाक्रान्ते । प्राकृते द्विवचनस्य बहुवचनम् ।। अत्र पतिवचनवशाद् भपश्नवाक्यं कल्पत इत्युत्तरालंकारेण वाच्येन । अमायन्ता आवर्तमाना ॥ हेत्वलंकारेणेति । कविना निवदा या वक्त्री तत्प्रौढोत्तया निष्पन्नेन । महिलासहनभृते इति हृदयेऽ. वर्तमानत्वे । हेतुत्वेनोक्तपिति हेत्वलंकारेण। तनोस्तनुत्वलक्षणे कारणे सत्यपि 25 हृदयवर्तनं कार्य नोक्तमिति विशेषोत्यलंकारोऽर्थशक्त्युद्भवानुरणरूपो वाक्य प्रकाशो न्यायाः ॥३९-४०॥
___ अनुस्वानोपमसंलक्ष्यक्रमव्ययस्य समभेदं प्रकारद्वयं निरूप्योमयशक्तिमूलानुरूपन्याय तृतीयं प्रकारमाह-शब्दार्थेति। चन्द्रः कर्पूरमपि । समुत सहर्षा ।
15