________________
10
[१० उल्लासः]
काव्यप्रकाशः। केसेस बलौंमोडिअ तेणअसमरम्भि जैसिरी गहिआ। जह कैन्दराहि विहुरा तस्स दढं कण्ठअम्मि संठविआ ॥५६॥ अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृहन्तीत्युत्प्रेक्षा, एकत्र सङ्ग्रामे विजयदर्शनात्तस्यारयः अपलाय्य गुहासु तिष्ठन्तीति कार्यहेतुः, न पेपैलाय्य गतास्त- 5 द्वैरिणोऽपि तु ततः पराभवं संभाव्य तान्कन्दरा न त्यजन्तीत्यपहनुतिश्च । .
गाढालिङ्गणरहेसुज्जुअम्मि दइए लहुं समासरइ । . मौणंसिणीप्रमाणो पोलणभीतुब हिअाहिं ॥६७॥ अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र विजृम्भत इति वस्तु ।
जी थेरं व हसन्ती कॅईवअणम्बुरुहबद्धविणिवेसा । दावेइ भुअणमण्डलमण्णं विों जअइ सा वाणी ॥६८।। - अत्रोत्मेक्षया चमत्कारैककारणं नवं नवं जगदजडासनस्था निर्मिमीत इति व्यतिरेकः । एषु कविप्रौढोक्तिमात्रनिष्पन्नः।
जे लङ्कागिरिमेहलाहि खलिदा संभोअखिण्णोरयी फारुप्फुल्लफणावलीचलणा पत्ता दरिदत्तणम् । ते "इण्हि मलयानिला विरहिणीणोसाससंवग्गिणो
जादा अत्ति सिमुत्तणे वि बहला तारुण्णपुण्णा इवें ॥१९॥ - केशेषियति । बलामोडिए ति, बलात्कारवाची देश्यः । तस्य विधुरा वैरिण इति संबन्धः । अत्र वाक्याथेन वस्तुरूपेणेकस्याः केशग्रहावलोकनम्, अन्यस्या अपि 20 मन्मथोन्माथं करोतीत्यालिङ्गनस्योत्प्रेक्षा, जयश्रीग्रहणेन च वाक्यार्थीभूतेन हेतुना जातभयाः शत्रवो नंष्ट्वा गुहासु गता इति काव्यलिङ्गं प्रस्तुतस्य च पलायनस्यापहवाद् अपड्नुतिश्च व्यज्यते, कविप्रजापतिवाचोऽस्याः कामधेनुत्वात् ॥
लघु यथा भवति । एवं समन्ताद् अपसरति मनस्विनीनां मानः । अत्र कविप्रौढोक्तिमात्रनिष्पन्नेन पीडनमीत इवेत्युत्प्रेक्षालंकारेण मानं मुक्त्वा- 25 लिङ्गनचुम्बनादि कुर्वन्तीति वाक्ये वस्तु व्यङ्ग्यम् । थेरं ब्रह्माणं स्थविरं च । दावेइ दर्शयति । भुवनमन्य देव । तत्प्रसादाद् हि कविगोचरोऽर्थश्चमत्कारकारी निरवधिः संपद्यते । एषा च कवेरेवोक्तिः प्रौढा ।। फणावलीकवलनात् प्राप्ता दरिद्रत्वम् । मम मानस्य धीरत्वेन आश्वासं विरचय्य प्रियदर्शनविशङ्खलक्षणे,