________________
[ ४ ६० उल्लासः ]
काव्यप्रकाशः ।
अत्र विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति व्यत्ययेन ध्वन्यते । अशक्त्युद्भव star व्यञ्जकः संभवी स्वतः ||३९|| प्रौढोक्तिमात्रात् सिद्धो वा कवेस्तेनोम्भितस्य वा । वस्तु वालंकृतिर्वेति षड्भेदोऽसौ व्यक्ति यत् ॥४०॥ वस्त्वलंकारमथवा तेनायं द्वादशात्मकः ।
"ईदंप्रथमकल्पितः स्वतःसंभवी चेति द्विविधोऽर्थः । तत्र स्वतःसंभवी न केवलं भणितिमात्र निष्पन्नो यावद्वहिरण्यौचित्येन संभाव्यमानः । कविना 'प्रतिभामात्रेण बहिरसन्नपि निर्मितः विनिवदेन वा वक्त्रेति द्विविधोऽपर इति त्रिविधः । वस्तु वालंकारो वासाविति षोढा व्यञ्जकः । तस्य वस्तु वालंकारो वा व्यङ्ग्य इति द्वादशभेदोऽर्थशक्त्युद्भवो ध्वनिः । क्रमेणो दाहरणानि -
अरंससिरोमणिधुत्ताभग्गिमो पुत्ति घणसमिद्धिमैओ । मणिण णअङ्गी पफुलविलोभणा जाओ || ६१ ॥
10
वससि तदास्स्वेति वाक्ये वस्तुमात्रम् । अत्र वाच्यवाचेन व्यङ्ग्यस्य स्थितत्त्रा- 15 तोपमानोपमेयभाव इति नालंकारो व्यङ्ग्यः । अशनिर्वज्रमपि । अनुदारो अनुगतदारोऽपि । चकारश्चात्र विशेषद्योतक एवेति विरोधालंकारो वाच्यो, न तु व्यङ्ग्य इत्यभिप्रायेण वस्तुध्वनावुदाहरणान्तरम् । एकं कार्य 'निहन्ति' इत्यत्र निहननलक्षणं, 'भाति' इत्यत्र मानलक्षणम् । व्यत्ययेनेति, शनिरशनिः - इत्यादिरूपेण ||३८||
20
'शब्दशक्तिमूळानुरणनरूपव्ययं
द्विभेदमुत्वार्थशक्तिमूलानुरणनरूपव्यङ्गयं वाक्यप्रकाशमाह - अर्थशक्युद्भवेऽपीति । अपि शब्दो भिन्नक्रमे, तेन arraisesपि त्रिधा । न केवलमनुस्वानोपमः शब्दशक्तिमूल: संलक्ष्यक्रमो द्विधा, यावत्तद्भेदो द्वितीयोऽपि व्यञ्जकार्थत्रैविध्यद्वारेण त्रिवेत्यपिशब्दार्थः ॥ प्रौढोतीति । प्रकर्षेण ऊढः संपादयितव्येन वस्तुना प्राप्तः, ततः कुशलः प्रौढ | 25 उक्तिरपि समर्पयितव्यवस्त्वर्पणोचिता प्रौढोच्यते ।। बहिरिति लोकवृत्ते । अपर इति । इदं प्रथमकल्पितः । अयं प्रथम इति रचितः । स्वतः संभवी । कवेः मौढोमित्रान्निष्पन्नः तेन कविना निबद्धो यो वक्ता तत्पौढोक्तिमात्रनिष्पन्नशरीरो वेति त्रिधा || असाविति व्यञ्जकोऽर्थः । ' इति भणितेन नताङ्गी प्रफुल्लविलोचना