________________
काव्यादर्शनामसंकेतसमेतः [४ च० उल्लासः ] तिग्मरुचिरप्रतापो विधुरनिशाकृद्विभो मधुरळीलः ।
मतिमानतत्त्ववृत्तिः पतिपदपक्षाप्रणीविभाति भवान् ॥५६॥ अत्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः।
अमितः समितः प्राप्तरुक्क हर्षदः प्रभो। अहितः सहितः साधुयशोभिरसतामसि ॥५७।।
5 अत्रापि विरोधाभासः। निरुपादानसंभारममित्तावेव तन्वते ।
जगत्रिं नमस्तस्मै कलालाध्याय शूलिने ॥५८॥ अत्र व्यतिरेकः । अलंकार्यस्यापि ब्राह्मणश्रमणन्यायेनालंकारता । वस्तुमात्रं यथा
"पन्यिअ ण इत्थे सत्थरमत्यि मणं पत्यरत्थले गामे ।
उनीहरं पेखिखऊण जइ वससि ता वससु ॥१९॥ अत्र यापभोगक्षमोऽसि दोस्स्वेति व्यज्यते । शनिरशनिश्च तमुच्चैनिहन्ति कुप्यसि नरेन्द्र यस्मै स्वम् । यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ॥६०॥
15 यत्वम् । एवमन्येऽपि शब्दशक्तिमूला अलंकारा व्यङ्गया यथा तिग्मेति । तिग्मो रुचिरव प्रतापो यस्य । विधुराणां द्विषां निशाकुन्मारकः । मधुरा मनोसा कोठा यस्य । मतौ माने तत्त्वे च वृत्तिर्यस्य । प्रतिपदं प्रतिप्रयोजनं पक्षस्याग्रणीः न मीयते स्म । समितः संग्रामात् । अहितः शत्रूणां यशोभिश्च सहितः । व्यतिरेक इति । शम्मोरितरचित्रकराद आधिक्यमिति वाक्ये व्यतिरे- 20 कोकारो व्यायः ॥
ननु, व्यतिरिक्तोऽलंकारोऽलंकार्याद, यथा गुणिव्यतिरिक्तोगुणः, अलंकारव्यवहारश्चालंकार्येऽशिनि सति युक्त इत्याह- अलंकार्यस्यापोति । यः क्यापि वाक्यार्थे पूर्वपमाघलंकारतामन्वभूत, संपति त्वलंकार्यत्वाद् अनलंकाररूप एव सोऽन्यत्र गुणीभावात् पूर्वेप्रत्यभिज्ञानवलाद् अलंकारध्वनिरिति व्यपदिश्यते, यतो ब्राह्मण 25 एव सम् यः श्रमणः स्यात् स उच्यते ब्राह्मणश्रमण इति ॥ संस्तरस्तृणादिशय्या । मणं मनामपि । प्रस्तराः पाषाणाः । एवमपि चेन्मेघभयं तद् वस । उन्नयेति, उन्नतं मेघ मेक्ष्येत्यर्थः । व्यायं तु प्रहरचतुष्टयमप्युपभोगेन नात्र निद्रा कर्तु लभ्यते । सर्वे सत्राविदग्धाः, तदुन्नतपयोधरां मां दृष्ट्वा उपभोक्तुं यदि .