________________
15
[४० उल्लासः] भावस्य शान्तिरुदयः संधिः शवलता तथा ॥३॥ क्रमेणोदाहरणानि. तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
कि वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क्व तदित्युदीर्य सहसा तत्संपमाष्टुं मया
. 5 साश्लिष्टा रभसेन तत्सुखवार्थास्याश्च तद्विस्मृतम् ॥५१॥ अत्र कोपस्य। एकस्मिन्शयने विपक्षरमणीनामग्रहे मुग्धया संघः कोपपराङ्मुखग्लपितया चाटूनि कुर्वश्चपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तेक्षणाद मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥५२॥ अत्रौत्सुक्यस्य। उसिक्तस्य तपापराक्रमनिधेरभ्यागमादेकतः सत्सङ्गप्रियता च वीररमसोत्फालश्च मां कर्षतः। . वैदेहीपरिरम्भ ऐष च मुहुश्चैतन्यमामीलयन्
आनन्दी हरिचन्दनेन्दुशिशिरः स्निग्धो रुणयन्यतः ॥५३॥ अत्रावेगहर्षयोः । क्वाकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे. श्रुतमहो कोपेऽपि कान्तं मुखम् । - किं वक्ष्यन्त्यपकल्मषाः कृतषियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥५४॥ अत्र वितत्सुिक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शैबलता। तिरथोर्यथा'मधुद्विरेफः कुसुमैकपात्रे पपौ मियां स्वामनुवर्तमानः।' इत्यादौ । अत्र संभोगाभासः ।। भावाभासो यथा -
'स्वत्कटाक्षावली लीलां विलोक्य सहसा प्रिये । ___ वनं प्रयात्यसौ व्रीडाजडदृष्टिर्मगीजनः ।।'
भावस्येति । व्यभिचारिणः । भावशान्तिभावोदयभावसंधिभावशवलताशालक्ष्यक्रमव्यायाः ॥ उदयावस्थापयुक्तश्चमत्कारो यया - ' एकस्मिन्निति । अत्र व्यभिचारिणः प्रशमावस्थापि ॥ सुप्त इति प्रार्थनापराङ्मुखः । व्यभिचारिणोः 30
20
25