________________
[ ४ ६० उल्लासः ]
यथा
अहो वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा कोष्ठे वा बलवति रिपौ वा सुहृदि वा । तृणे वाँ स्त्रैणे वा मम समदृशो यन्तु दिवसाः arguerror शिव शिव शिवेति मलपतः || ४५ ॥ रैंतिर्देवादिविषया व्यभिचारी तथाञ्जितः || ३५॥ भावः प्रोक्तः
काव्यप्रकाशः ।
आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया । कान्ताविषया तु व्यक्ती शृङ्गारः । उदाहरणम् —
५५
anuraagमी ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि रोचते न मे ||४६॥ रस्यमानताकृतपोषः शान्तो रसः ॥
ननु तत्र हृदयसंवाद [[]भावाद् रस्यमानता न युक्ता । निवृत्तविषयेच्छासरकाले प्रतीयमानोऽपि न सर्वस्य श्लाघास्पदम् । नैवम्, वीतरागाणां शृङ्गारो न लभ्य इति सोऽपि रसत्वाच्च्यवताम् । न च धर्मवीरेsस्यान्तर्भावो 15 युक्तः । वीरस्य ह्युत्साहोऽहमेवंविध इत्येवंरूपाभिमानमयोऽस्य चाहंकारप्रशम एवैकं रूपमतीहामयत्व निरीहत्वाभ्यामत्यन्तं तयोर्विरोधः । आधिकारित्वेन तु शान्तो रसो न निबध्य इति चन्द्रिकाकारः । अन्ये तु चित्तवृत्तिशम एवास्य स्थायीति मन्यन्ते । तच असत् अभावस्य प्रसज्यप्रतिषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् । पर्युदासे त्वस्मत्पक्ष एवायम् । तच्च भट्टतोतेन काव्यकौतुकेऽभिनवगुप्तेन च तद्वृत्तौ निर्णीतम् ।
"
20
10
एवं सीदत्यस्मिन् मन इति व्युत्पत्तेः सत्वगुणोत्कर्षात् साधुत्वाच्च प्राणात्मकं वस्तुसवम । अथवानुपहतं मनःसत्त्वम् । तत्रभवाः सान्त्रिका मावाः स्तम्भस्वेदरोमाञ्चस्वरभेदक पवैवर्ण्या प्रलया अष्टौ । स्तम्भो विष्टब्ध वेतनत्वम् । प्रकर्षेण प्राणनिलीनेष्विन्द्रियेषु लयः प्रलयः । ते चान्तरालिकभावशसनात्मकविकार- 25 रूपत्वाच्छरीरधर्मा बाह्या अनुभावाः । अपीति पृथग् नोक्तः । यद् धनिकः
1
"
'पृथग्भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्त्विकाः |
रसध्वनिमुक्त्वा भावध्वनिमाह - रतिर्देवेति । यदा रतिर्व्यभिचारी चोद्रिaratri प्रतिपन्नौ चमत्कारातिशये प्रयोजकौ स्यातां तदा तौ भावध्वनी इत्याह - अञ्जित इति । अङ्गित्वेन व्यञ्जितो भाव एव न पुना रसः ॥ 30