SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ [४ 40 उमासः ] काव्यप्रकाशः। लोके प्रमदादिभिः कारणादिभिः स्थाय्यनुमानेऽभ्यासपाटववतां काव्ये नाटये च तैरे कारणत्वादिपरिहारेण विभावनादिव्यापारववादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते शत्रोरेवैते तटस्थस्यैवैते, न ममैते न शत्रोरेते न तटस्थस्यैत" इति संबन्धैंविशेषस्वीकारपरिहारनियमानवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमागतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितपाँवभाववशोन्मिषितवेधान्तरसंपर्कशून्यापरिमित प्रमदादिभिरिति । आदि-शब्दात् कटाक्ष-भुजाक्षेपादिभिर्निर्वेदादिभिश्च व्यभिचारिभिः कारणादिभिरिति कारणकार्यसहकारिरूपैलिङ्गभूतै किकी या चित्त- 10 वृत्तिस्तदनुमानेऽभ्यासवतां नाटयेऽपि तैरेव प्रमदादिभिर्विभावादिव्यपदेश्यैः स्थायी रत्यादिरभिव्यक्तः। काव्येऽपि च लोकनाटयधर्मिस्थानीयेन स्वभावोक्तिवक्रोत्यादिभकारद्वयेनालौकिकासन्नमधुरौजस्विशब्दसमग्रंमाणविभावादियोगांदियं - मेव रसनावार्ता यन्मुनिः काव्यार्थान् भावयतीति भावः। अस्यार्थः। पदार्थवाक्यार्थी रसेष्वेव पर्यवस्यत इत्यसाधारण्यात् पाधान्याच काव्यस्यार्था रसाः । अर्थ्यन्ते 15 भाधान्येनेत्यर्थाः । न तु अर्थशब्दोऽभिधेयवाची रसादीनां स्वशब्दानभिधेयत्वात् ॥ वासनात्मतयेति । एकघनताप्रतीत्या सर्वेषामनादिवासनाचित्रीकृतचेतसां वासनासंवादात् ॥ साधारणोपायबलादिति । 'नटी विदूषको वापि' इति लक्षितप्रस्तावनावलोकनेन यो नटरूपताधिगमस्तत्पुरःसरपतिशीर्षकादिना तत्पच्छादनप्रकारोऽभ्युपायः, अलौकिकभाषादिभेदलास्याङ्गरापीठमण्डपगतकक्ष्यापरिग्रह- 20 नाटयधर्मी सहितस्तस्मिन् हि सत्यस्यैवात्रैवैतर्खेव च सुखं दुःखं चेति न भवति मतीतिः, स्वरूपस्य निह्ववाद् रूपान्तरस्य चारोपितस्य प्रतिभासविश्रान्तिवैकल्येन स्वरूपे विश्रान्त्यभावात् सत्यतदीयरूपनिनवमात्र एव पर्यवसनात् । एष साधारणीभावसिद्धया रसचर्वणोपयोगित्वेन मुनिना परिकरः श्रितः ॥ अपरिमितभावेन प्रमात्रेति । सर्वप्रमातृणां यो रसनीयः सर्वप्रमातृताव- 25. लम्बनेनैव रस्यते, अत एव नाटकमण्डपान्तःभविष्टाः सर्व हृदयसंवादभाजो भवन्तीत्युच्यते । तथा निजसुखादिविवशश्च कथं वत्स्वन्तरे संविदं विश्रमयेदिति तत्पत्यूहळ्यपोहनाय प्रतिपदार्थनिष्ठैः साधारण्यमहिम्ना सकलयोग्यत्वसहिष्णुभिः शादविषय यैरातोधमानचित्रमण्डपविग्यगिकादिभिरुपरमनं श्रित,
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy