________________
...
10
काव्यादर्शनामसंकेतसमेतः [४ च. उल्लासः ] कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाटयकाव्ययोः ॥२७॥ विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः। व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसःस्मृतः ॥२८॥
उक्तं हि भरतेन-विभावानुभावव्यभिचारिसंयोगाद् रस- 5 "निष्पत्तिरिति । एतद् विवृण्वते-विभावैर्ललनोद्यानादिभिरालम्बनोहीपनकारणैः स्थायी रत्यादिको भावो जनितोऽनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः"व्यभिचारिभिनिर्वेदादिभिः सहकारिभिरुपचितो मुख्यया वृत्त्या रामादावनुकार्ये तद्रूप तानुसंधानानर्तकेऽपि" प्रतीयमानो रस इति भट्टलोल्लटप्रभृतयः।
कारणानीति । रत्यादेश्चित्तवृत्तिविशेषस्य स्थायिनो लोके यानि कारणकार्यसहकारिशब्दव्यपदेश्यानि, तान्येव नाटये काव्ये चेत् तदा विभावानुभावव्यभिचारिशब्दळपदिश्यन्ते । तैश्च व्यक्तः समाजिनां वासनात्मतया स्थितः साधारण्येन चर्वणात्मकमतीतिगोचरः स्वसंवेदनसिद्धः स्थायी रत्यादिको भावो रसनाव्यापारविषयो रसः ॥ एतदिति । मुनिसूत्रम् ॥ विभावैरिति । विभाव्यन्ते 15 विशिष्टतया जायन्ते वागावभिनयसहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयो यैः। यन्मुनिः
बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयात्मकाः ।
अनेन यस्मात् तेनायं विभाव इति संज्ञितः ॥ स च स्थाय्यात्मकरत्यादेरुत्पत्तौ कारणं, ललनादिकमर्थमालम्ब्य रत्या. 20 दीनामुत्पत्तेः । ललना आलम्बनकारणं, उद्यानवसन्तेन्दयादि तूद्दीपनकारणम् ।। अनुभावैरिति । सामाजिकः स्थायिभिचारिलक्षणं चित्तवृत्तिविशेषमनुभवमनुभाव्यते साक्षात्कार्यते यैः।
वागङ्गसत्वाभिनयैर्यस्मादर्थोऽनुभाव्यते । वागङ्गोपाङ्ग संयुक्तस्त्वनुभाव इति स्मृतः ॥
25 व्यभिचारिभिरिति । विविधमाभिमुख्येन रसेषु चरणशीलैस्तैः उपचित इति । तेनानुपचितावस्थः स्थायी भावो, विभावादिभिरुपचितावस्थस्तु रसः । स चोभयोरपि नटव्यतिरिक्तमाधारमपेक्षते, किंतु अनुकार्याभिमतं नर्तकम् । आस्वादयिता तु सामाजिक इत्याह - नर्तकेऽपीति । तेनानुभावः प्रतीतिपदं