________________
૨૬
काव्यादर्शनासकेत समेतः
[ चतुर्थ उल्लासः ]
यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणालंकाराणां स्वरूपमभिधानीयं तथापि धर्मिणि प्रदर्शिते धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदानाह -
[ ४ च० उल्लासः ]
5
'तददोषौ शब्दार्थी' इत्युक्तं, तत्र 'साक्षात्संकेतितम्' इत्यादिना शब्दार्थयोर्निर्णयः कृत इत्याह-यद्यपीति ॥ काव्यभेदानिति । अस्ति तावद् व्यङ्ग्यनिष्ठो व्यञ्जनव्यापारः, यतो भामहोद्भटादयोऽप्यलंकारकारा व्यङ्गयमर्थं वाच्योपस्कारितयालंकारपक्षनिक्षिप्तं मन्यन्ते । तथा हि पर्यायोक्ताप्रस्तुतप्रशंसा समासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्य संस्कारकत्वेन 'स्वसिद्धये पराक्षेपः, परार्थ स्वसमर्पणम्' इति यथायोगं द्विविधया भङ्गया 10 प्रतिपादितं तैः । रुद्रटेनापि भावालंकारो द्विषैत्रोक्तः । पर्यायोक्तादौ वस्तु रूपकदीपकापह्नुतितुल्ययोगितादौ उपमाद्यलंकारो वाच्योपस्कारत्वेनोक्तः । - रसवत्प्रेयस्विमभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । उत्प्रेक्षा च स्त्रयमेव प्रतीयमाना कथिता । तदित्थं वस्त्वलंकाररसादिरूपं त्रिविधमपि व्यङ्ग्यमभ्युपगतमेव केवलमलंकारकारित्वाद् वाच्यालंकारविशेषविषयत्वेनालंकारतया 15 ख्यापितम् । गुणालंकाराणां चोटादिभिः प्रायः साम्यमेव सूचितम् | संघटना - धर्मा गुणाः, शब्दार्थधर्मा अलंकारा इति विषयमात्रेण भेदप्रतिपादनात् । वामनेनापि सायनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चिद् ध्वनिभेदोऽलंकारतयैवोक्तः; केवलं गुणविशिष्टपदरचनात्मिका 'रीतिरात्मा काव्यस्य' इत्युक्तम् । वकोक्तिजीवितकारेणापि सत्यपि त्रिविधे व्यङ्गये व्यापाररूपा भणितिरेव 20 कविसंरम्भगोचर इति अभिधाप्रकारविशेषा एवालंकारा इति व्यापारप्राधान्यं काव्यस्येति चोक्तवता उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृत एव, केवलं वैदग्ध्यभङ्गीभणितिस्वभावा वक्रोक्तिरेव प्राधान्यात् काव्यस्य जीवितं, न व्यङ्ग्यार्थः । भट्टनायकेन तु व्यञ्जनव्यापारस्य मौढोक्त्याभ्युपगतस्य काव्यें - शत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्य- 25 भिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मैव भोगापरपर्यायो व्यापारो विश्रान्तिस्थानतयाङ्गीकृतः । ध्वनिकारस्तु अभिघालक्षणातात्पर्याख्यव्यापारयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद् व्यङ्ग्यरूपस्य गुणालंकारोपस्क्रियमाणस्य विश्रान्तिस्था