________________
[ ० उल्लासः ]
काव्यप्रकाशः ।
शब्दप्रमाणवेद्योऽथ व्यनक्त्यर्थान्तरं यतः । अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ||२३|| शब्देति । न हि " प्रमाणान्तरवेद्योऽर्थो व्यञ्जकः । काव्यप्रकाशेऽर्थव्यञ्जकतानिर्णयो नाम तृतीयोल्लासः ||३||
I
सहकारितेति । वित्रक्षितान्यपरवाच्येऽर्थसक्किमुळे शब्दस्यापि सहकारित्वं भव, विशिष्ट शन्दाभित्रेयतया विना तस्यार्थस्य अन्यञ्जकत्वात् । ततः शब्दार्थयोरुभयोरपि व्यञ्जकत्वं केवलमर्थस्यात्र मुख्यत्वम् । नहीति । ध्वननं हि शब्दस्यैव व्यापारः ॥२.३॥
इति भट्ट श्री सोमेश्वरविरचिते काव्यादर्श काव्यप्रकाश संकेते तृतीय उल्लासः ॥
5
10