________________
5
काव्यावर्शनामसंकेतसमेतः [३४ उल्लासः ] आनीतं पुरतः शिरोंऽशुकमधः शिप्ने चले लोचने
वाचस्त निवारितं प्रसरणं संकोषिते दोलते ॥२२॥ । अत्र या मच्छन्नकान्तविषय आतविशेष धन्यते । निराकाङ्क्षपतिपत्तये प्राप्तावसरतया पुनरूदाहियते ।
वक्त्रादीनां मियः संयोगे द्विकादिभेदेन क्रमेण लश्यव्यज्ययोश्च व्यजकत्वमुदाहार्यम् । द्विकमेव वक्तृबोद्धव्ययोगे यथा
अता एत्य णिमजा एवं अहं दिअहएँ पलोहि । ..
मा पहिअ रत्तिभंधि से जाए मह णिज्जहिसि ॥२३॥ प्रच्छन्नकामुके॥ प्रोल्लास्येति । भरतोक्तोऽयं कश्चिद्भावः। परस्परेति । 10 लज्जालुतापकटकोऽयं भाकः । अनुरागे हि सति लज्जा भवतीति ।।
ननु द्विनीयोल्लासेऽपि वाच्य लक्ष्यव्यङ्ग्यानामर्थानां व्यजकत्वमुदाहृतं, तत् किं पुनरुक्तमित्याशङ्कयाह-निराकाङझेति । वक्तृबोद्वव्येत्यादि । क्रमेणोदाहृते निराकासापतिपत्तिर्भवतीत्यर्थः ॥ मिथः संयोग इति । तत्र वक्तृबोद्धव्ययोगे यथा-अता इत्थ नु मज इति। अतेति पथरसहिष्णु:, 15 न तु माता । तेन गुप्तपमिळाषः पोषगीयः । न च सर्वदा भयदेत्याहअत्रेति । दरे सा च शेते न जागति । अत्र तन्मार्गनिकटेऽहमुपभोगयोग्या। सांप्रतं विनकारीति कुत्सितं दिवसम् । पाको पुंडंपरुयोरनियमः। तस्मात् संपति विलोकय । अन्योन्यवदनविलो फनविनादेन दिने तातियाहयात्र इत्यर्थः । रात्रावधिकमदनोद्रेकादन्याशय्याविभागानभिज्ञशय्यायां मा शयिष्ठा, 20 अपितु प्रहरचतुष्टयमपि निधुवनेन क्रोडा[व इत्यर्थः॥] मह इति । निपात आक्योरित्यत्राथै न तु ममेति ॥ एवं हि विशेषवचनमेवाशङ्काकारि भवेदिति प्रच्छन्नोऽभ्युपगमो न स्यात् । ततश्च व्यङ्गयस्याभिषेयत्वमेव स्यात् । अत्र निषेधे वाच्ये वक्तृवोद्धव्यपर्यालोचनया शेवेति विधिरूपव्यङ्गयार्थप्रतीतिः । एवं द्वियोगान्तरे त्रिकादियोगे च स्वयमूह्यम् । एषु वाच्यस्य व्यजकत्वमुदा- 25 हृतम् ।। अनेनेति । वक्त्रादिक्रमेण ।। लक्ष्यव्यङ्गयारिति । 'साहिती सही' इत्यादि वक्तृवैशिष्टयाद् उदाहनम् ॥२२-२२॥