________________
काव्यप्रकाशः ।
[३४० उल्लासः ] अत्र रतार्थ प्रविशेति व्यङ्ग्यम् ।
गोल्लेइ अर्गुल्लमणा अत्ता मं घरभरम्मि सेयलम्मि ।
खणमेत्तं जइ संझोई णवर होइ ण व होइ वीसामो॥१८॥ अत्र संध्या संकेतकाल इति तटस्थं पति कयाचिद् द्योत्यते । सुबइ समागमिस्सदि तुज्झ पिओ अज्ज पहरमेत्तेण ।
ऐमेय कित्ति चिठसि ता सहि सज्जेसु करणिज्जम् ॥१२॥ अत्रोपपति प्रत्यभिसत प्रस्तुता न युक्तमिति निवार्यते ।।
अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः। नाहं हि दूरंभ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिः ॥२०॥
अत्र विविक्तोऽयं देश इति प्रच्छन्नकामुकस्त्वया विसज्ये 10 इत्याश्वस्तां प्रति कयाचिन्निवेर्धते । गुरुअणपरवस पिअ किं भणामि तुह मन्दैभायिणि अहम् । अज्ज पवासं वचसि वच्च स चेय सुर्णेसि करणिज्जम् ॥२१॥
अत्राय मधुसमये यदि व्रजसि तदहं तावन्न भवामि, तव तु न जानामि गतिमिति व्यज्यते । आदिग्रहणाचेष्टादेः। तत्र 15 चेष्टाया यथा
द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
मोल्लास्योरुयुगं परस्परसमासक्तं सैमापादितम् । किंतु वाचविशेषस्वरूपविचारेण 'रतार्थ पविश' इति व्यज्यते ॥ अन्यसंनिधियथा-'गोल्ले [३]'ति । प्रेरयति अनामनाः श्वश्रूर्मा गृहमरे ॥ सकले क्षणमात्र 20 यथा-'संध्यायां केवलं भवति न वा भवति विश्रमः । अत्र प्रच्छन्नकामुके क्वापि देशे सांनिध्यभाजि सति सखी प्रति स्वैरिणी गाथां पठन्तीं दृष्ट्वा चतुर्थः सहदयो व्यायमर्थ प्रतिपद्यते । यद्यपि संध्यायामवसरो भवत्येवेति विवक्षितं, तथापि तदुच्यमानं परस्य लक्षणीयं भवतीति तथा नोक्तम् ॥ प्रस्तावविशेषाद् यथा-'सुब्वइ' इति ॥ देशविशेषाद् यथा-'अन्यत्र' इति ॥ उद्देशोऽयम् ' 25 इत्यादिवृत्ते समस्तस्यापि वाच्यस्य वैशिष्टयम् , इह तु देशस्यैवेति .भेदः ।। आश्वस्तां प्रतीति । यया सह संकेतो मिलितस्तो प्रतीत्यर्थः ।। द्वारोपान्तेति । मयीति ।