________________
5
[ २ द्वि० उल्लासः] काव्यप्रकाशः।
डित्याद्यर्थेषु वा डित्थादित्वमस्तीति सर्वेषां शब्दानां जातिरेव मवृत्तिनिमित्तमित्यन्ये । तद्वानपोहो वा शब्दार्थः कैश्चिदुक्त इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच न देर्शितम् ।
स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते ॥८॥ स इति साक्षात्संकेतितः । अस्येति शब्दस्य । मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् ।
अन्योऽर्थों लक्ष्यते यत् सा लक्षणारोपिता क्रिया ॥९॥ भिद्यमानेष्वभिद्यमानो यन्महिम्ना डित्यो डित्थ इत्येवमादिरूपत्वेन अभिन्नाकारः प्रत्ययो जायते। तत् तथाभूतं डित्थादिशब्दावसेयवस्तुसमवेतमेव डित्थत्वादि. सामान्यं, तच्च डित्यादिशब्दरभिधीयत इति गुणक्रियायदृच्छाशब्दानामपि जाति- 10 शब्दाद् जातिरेवैकः शब्दार्थ इति भट्टाः । तद्वानिति । जातेरर्थक्रियायामनुपयोगाद विफल: संकेतः, यदाह-'न हि जातिर्दाहपाकादौ उपयुज्यत इति । व्यक्तेस्त्वर्थक्रियाकारित्वेऽपि आनन्त्यव्यभिचाराभ्यां न संकेतः कर्तुं शक्यत इति जात्युपहिता व्यक्तिः शब्दार्थः' इति वैशेषिकाः ॥ अपोह इति । 'जातिव्यक्तितद्योगजातिमबुद्धयाकाराणां शब्दार्थत्वस्य अनुपपद्यमानत्वाद् गवादि- 15 शब्दानामगोव्यावृत्त्यादिरूपः शब्दार्थः' इति बौद्धाः । गोत्वनिषेधो हि शब्दार्थों न पुनर्गोत्वविधिरतव्यात्त्या तु शब्दार्थ स्वीकरोति ॥७॥
शब्दस्य मुख्येन लाक्षणिकेन वा व्यापारेण अर्थावगतिहेतुत्वमिति मुख्यं तावद् अर्थमाह - स मुख्योऽर्थ इति । साक्षात् संकेतितो मुखमिव हस्ताघचयवेभ्योऽर्थान्तरेभ्यः प्रथमं प्रतीयमानत्वात् । यदुक्तम्-
20 शब्दव्यापारतो यस्य प्रतीतिस्तस्य मुख्यता।
अर्थावसेयस्य पुनर्लक्ष्यमाणत्वमिष्यते ॥ मुख्यार्थविषयः शब्दोऽपि मुख्यः ॥ तत्रेति । अर्थविषये । समयापेक्षा वाच्या अवगमनशक्तिरभिधा शक्तिः ॥८॥
वाचकस्य शक्तिमुक्त्वा लाक्षणिकस्य लक्ष्यार्थदर्शनद्वारेण व्यापारमाह - 25 मुख्यार्थेति । मुख्यस्यार्थस्य अनुपपत्तेरनुपयोगाच प्रत्यक्षादिप्रमाणेन बाधे तेन मुख्येनार्थेन सह लक्ष्यस्यार्थस्य योगे संबन्धे सादृश्यादौ सति रूढेः प्रयोजनाद वातिपवित्रत्वशीलत्वादेरशब्दान्तरवाच्यात् ताद्रूप्यप्रतिपत्त्यादिरूपाद् अमुख्यः शब्दव्यापारो लक्ष्यार्थविषयो लक्षणाशक्तिः॥ कारिकामेव उदाहरणद्वारेण