________________
३१६
काव्यादर्शनामसंकेतसमेतः । १० ८० उल्लासः ] साध्यसाधनयोः पौर्वापर्यविकल्पने वैचित्र्यं भकिचिदिति तथा नदर्शितम् ।
विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः। अर्थाद्विशेष्यस्य । उदाहरणम्महौजसो मानधना धनाचिंता
धनुर्भूतः संयति लब्धकीर्तयः । नसंहतास्तस्य"नभेदवृत्तयः
प्रियाणि वाग्छन्त्यमुभिः समीडितुम् ॥५२०॥ साधनस्येति यथा रुद्रटेनोक्तं, न तथा निरूपितमित्याह- साध्यसाधनयोरिति । वाक्पतिपादाश्च दण्डापूपिकयार्थान्तरापतनमापत्तिमपि अलंकारमाहुः । दण्डापूपी 10 विद्यते यस्यां नीती, मत्वर्थीयः प्रत्ययः । यद्वा, दण्डापूपयोर्भावो दण्डापूपिका 'द्वन्द्वमनोनादिभ्यश्च' इति बुक् , पृषोदरादित्वाद् वृद्धयमावः, यवा' अहमहमिका' इति । अत्र हि मूषिककर्तृकेण दण्डभक्षणेन तत्सहभावि अपूपभक्षणमर्थात सिद्धम् । एष दण्डापूपन्यायः । तद्वद् यत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्याद् अर्थान्तरमापतति सार्थापत्तिः, यथा
15 पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः। ।
कमपरमवशं न विप्रकुर्यविभुमपि [चेद्] यदमी स्पृशन्ति भावाः ॥ -अत्र विभुवृत्तान्तः प्रस्तुतोऽपरजनवृत्तान्तममस्तुतमर्थादाक्षिपति ॥ यथा वा
निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि । अन्यथानुपपन्नैव पयोधरभरस्थितिः ॥
20 -अत्र स्तनस्थितिरन्यथानुपपद्यमाना मध्यमनुपलभ्यमानमेवेदमिति ॥ ॥११५॥३६॥]
साकूतैरिति साभिप्रायैः प्रतीयमानार्थगर्भीकृतैः, अत एव प्रसन्नगम्भीरपदत्वान्न ध्वनेविषयः । गम्यस्यांशस्य वाचोन्मुखत्वात् परिकर इति च सार्थक नाम ॥ विशेष्यस्येति । विशेषणैरुपलक्षितस्य विशेष्यस्योक्तिः ।।
25 — महौजस ' इति । बलिष्ठत्वे सति प्रभोः कार्य पूरयितुं शक्यमिति आकूतमस्य विशेषणस्यैवमन्येष्वपि विशेषणेषु वाच्यम् । साकूतग्रहणाच 'न्यस्ताक्षरा धातुरसेन यत्र' इत्यत्र 'भूर्जत्वचः कुञ्जरबिन्दुशोणाः' इति विशेषणं वस्तुस्वरूपल्यापकमित्यस्य निरासः ॥