________________
३१०
काव्यादर्श नाम संकेतसमेतः
[ १० द० उल्लासः 1
उदात्तं वस्तुनः संपत् संपत्समृद्धियोगः । यथा
मुक्ताः केलिविसूत्रहारगलिताः संभर्जिनीभिर्हताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वीला हिलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केली का यद्विद्वद्भवनेषु भोजनृपतेस्तच्यागलीलायितम् ||५०५ ।। महतां चोपलक्षणम् ॥ ११५ ॥
उपलक्षणमङ्गभावः, अर्थादुपलक्षणीयेऽर्थे । उदाहरणम्तदिदमरण्यं यस्मिन्दशरथवचनानुपालन व्यसनी । निवसन्बाहु सहायश्चकार रक्षःक्षयं रामः ||५०६ ॥ न चात्र वीरो रसः, तस्येहाङ्गत्वात् । तत्सिद्धिहेतावेकस्मिन्यत्रान्यत्तत्करं भवेत् ।
समुचयोsat
तस्य प्रस्तुतस्य कार्यस्यैकस्मिन्साधके स्थिते साधकान्तराणि यत्र सन्ति, स समुच्चयः । उदाहरणम्
नानां तु संसर्गः ॥ [३२॥ ]
स्वभाव भावि च यथास्थितवस्तुवर्णन मैश्वर्यलक्षितमुदात्तालंकारः । न चेयमतिशयोक्तिः अन्यस्यान्यतयाध्यवसायाभावात् ॥
5
10
15
महतां चेति । उदारचरितानां अङ्गिभूतवस्त्वन्तरस्य अङ्गभावाभिधानमप्युदात्तम् || ' तदिदम्' इति । अत्र अरण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् | 20 रामवासाद्धि दण्डकारण्यस्योत्कर्ष: ॥
ननु, अङ्गिभूतरसादिविषये रसादिध्वनिरुक्त इत्याह-न चेति ॥ तस्येति । वीररसस्याङ्गत्वाद् अप्रधानत्वात् । तर्हि अङ्गभूतरसादिविषये रसवदाद्यलंकारा उक्ता इत्युदात्तालंकारविषयश्चिन्त्यः, तद्विषयस्य रसवदादिना व्याप्यत्वात् । सत्यम्, अङ्गत्वेऽपि न रसवदलंकारोऽस्योदात्तस्य तदपवादत्वात् ॥ ११३॥ [३३] 25 समुच्चय इति । तुल्यकक्षतामपेक्ष्यैव समुच्चयनं समुच्चय इति व्युत्पत्तेर्नास्य समाध्यलंकारान्तर्भावः । यत्र ह्येकस्य कार्य प्रति पूर्ण साधकत्वमन्यस्तु कार्याय काकतालीयेनापति तत्र तुल्यकक्षताभावे समाधिर्वक्ष्यते । यत्र तु खले-पोतिकया बहूनामत्रतरस्तुल्यकक्षतया तत्र समुच्चय इत्यनयोर्भेदः ॥ हेतौ हेत्वन्तरं,