________________
३०७
[१० २० उल्लासः | काव्यप्रकाशः ।
दृप्तारिवीरविसरेण वसुंधरेयं
निर्विपलम्भपरिरम्भविधिवितीर्णा ॥४९९॥ अत्र न्यूनेनोत्तमस्य । प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । तद्भाविक
5 भूताश्च भाविनश्चेति द्वंद्वः । भावः कवेरमिपायोऽस्तीति भाविकम् । उदाहरणम्
आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥५०॥ अत्राघे भूतस्य, द्वितीये माविनो दर्शनम् ।
10 काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥११४॥ वाक्यार्थता यथावपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा
पुरारे नैवास्मि क्षणमपि भवन्तं प्रणतवान् । प्रलम्भो विगतविरहः परिरम्भविधिर्यस्याः। तथा वितीर्णा यथा त्वां न मुञ्चति' 15 इत्यर्थः । अत्र प्रहारस्वीकारेण न्यूनगुणेन पृथ्वीदानस्य उत्कृष्टगुणस्य विनिमयः ॥१९१॥[२९॥]
___ अतीतानागतयोरर्थयोरलौकिकत्वेन अद्भुतत्वाद् व्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकं कवेर्भावस्य श्रोतभावाभेदाव्यवसितस्य विद्यमानत्वात् । यद्यपि मुक्तकादावपि एतत् संभवति तथापि प्रबन्ध एवं 20 माविकस्य चारुत्वम् , अत एव अन्यै स्य उदाहरणं दत्तम् । न चेयं सुन्दरवस्तुस्वभाववर्णनात् स्वभावोक्तिः, तस्या लौकिकवस्तुगतसूक्ष्मधर्मवर्णने सर्वसाधारण्येन हृदयसंवादसंभवात् । इह तु लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतिः, नापिअद्भुतपदार्थदर्शनाद् अतीतानागतप्रत्यक्षत्वपतीते: काव्यलिमिदं लिङ्गलिङ्गिभावेनापतीतेः ॥ [३०॥]
25. ___ यत्र हेतुः कारणरूपो वाक्यार्थगत्या निबध्यते विशेषणत्वेन वा पदार्थगत्या लिङ्गत्वेन तत् काव्यलिङ्गम् । तर्कवैलक्षण्याथै काव्यग्रहणम् । न ह्यत्र व्याप्तिपक्षधर्मोपसंहारादयः क्रियन्ते । वाक्यार्थश्च अनेक एको वा, एवं पदार्थोऽपि ॥
‘वपुः' इति । अनुमितम्' इति । अत्रावयवेऽनुमानालंकारः । 'अतनुर