________________
[ १०.६० उल्लासः ]
काव्यप्रकाशः ।
सुविनाकारायां कदाचन कौमुदी महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीय येन सा
२९९
प्रियगृहमगान्मुक्ताशङ्का व नासि शुमप्रदः || ४७९ ॥ गुणानामेव दौरायारि धुर्यो नियुज्यते ।
5
૧૯૮
असंजात किणस्कन्धः सुखं स्वपिति गौर्गली " [? गलिः] ||४८० ॥ अहो हि मे बहपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् । त एव धन्याः सुहृदां पराभवं जगत्पदृष्ट्वैव हि ये क्षयं गताः ॥ ४८१ ॥ विरोधः सोऽविरोधेऽपि विरुद्वत्वेन यद्वचः ।
वस्तुवृत्तेरोधेऽपि विरुद्धयोरिव यदनिधानं स विरोधः ।
१७२
10
"
मुसिते 'ति । अत्र 'मुक्ताशङ्का' इत्यतः प्राक् समर्थनीयं विशेषरूपं 'क नासि' इति सामान्येन समर्थ्यते ॥
मलसः
वैधर्म्येण यथा— 'गुणानाम् ' इति 'गली [?लिः ] कर्मण्यकुशलोऽत्यन्त: ' । अत्र ' गुणानाम् ' इति सामान्यं, 'सुखं स्वपिति गौर्गलि:' इति वैधर्म्येण विशेषेण समर्थ्यते ॥
विशेषः सामान्येन, यथा- 'अहो हि 'ति । अत्र आयुः कर्तृकापराद्धत्वेन आक्षिप्तस्य अघन्यत्वस्य आयुर्विरुद्धक्षयगतिप्रयुक्तं धन्यत्वं विरुद्धं सामान्यरूपतया समर्थवेोक्तम् ॥ यथा वा
अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितव्या । पीतभूरिसुरयापि न मेदे, निर्वृतिर्हि मनसो मदहेतुः ||
15
20
- अत्र विशेषः सामान्येन वैधर्म्येण समर्थ्यते ॥ हि - शब्दाभिहितत्वानभिहितत्वादिभेदाथ वैचित्र्याभावान्नोक्ताः ॥
,
ननु, अप्रस्तुतप्रशंसातोऽस्य को भेदः, तथा हि ' एतत्तस्य मुखात् कियत् कमलिनी' इत्यादौ अस्तु प्रशंसायामपि समर्थनमस्त्येव । सत्यम्, किंतु अर्थान्तरन्यासे सामर्थ्यस्य स्वकण्ठेनोपात्तस्य समर्थनं, अप्रस्तुत प्रशंसायां तु अप्रस्तु- 25 तस्य वाच्यत्वं प्रस्तुतस्य गम्यत्वम् । सामान्यविशेषयोश्च द्वयोरपि वाच्यत्वेऽर्थान्तरन्यास इति भावः । दृष्टान्तालंकाराच्च यथास्य अभेदस्तथा तत्रैवोक्तम् ॥ 1120011 [2311]
अविरोधेऽपीति । सति हि विरोधपरिहारे प्रमुख एवाभासमानत्वाद् विरो