________________
5
काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] यथाएकत्रिधा बससि चेतसि चित्रमत्र
देव द्विषां च विदुषां च मृगीरशां च। . तापं च संमदरसं च रतिं च पुष्णन
जौयाँष्मणा च विनयेन च लीलया च ॥४७७॥ सामान्य वा विशेषो वा तदन्येन समर्थ्यते । यत्र सोऽर्थान्तरन्यासः साधयेणेतरेण वा ॥१०९॥
साधर्म्यण वैधयेण वा सामान्यं विशेषेण यत्समर्थ्यते, विशेषो वा सामान्येन, सोऽर्थान्तरन्यासः । क्रमेणोदाहरणम् -- निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् ।
पश्यति पित्तोपातः शशिशुभ्रं शङ्कमपि पीतम् ॥४७८॥ समुदायस्य समुदायेन सह संवन्धस्य शाब्दत्वाद् अर्थानुगमपर्यालोचनेन अवयवगतसंबन्धः प्रतीयत इति आर्थत्वम् । तच्च बहुद्दिष्टेषु प्रधानार्थेषु यतो द्विविशेषणयुक्तं द्विगुणं त्रिविशेषणयुक्तं त्रिगुणं वा रम्यं जायत इति तयैव बनीयात् , . इयोः पुनरुदिष्टयोर्षहुशोऽपि विशेषणानि बध्नीयात् ।।
15 'एकत्रिधा' इति । शौयौंष्पविनयलीलानां वर्णनीयत्वेन उद्दिष्टानां यथाक्रम देवद्विद्विद्वन्मृगशामनुनिर्देशः । अत्र त्रिगुणस्वेन उपनिबन्धः ।। द्वयोरुदिष्टयोबहुगुणोपनिबन्धो यथा
दुग्धोदधिशैलस्थौ सुपर्णवृषवाहनौ घनेन्दुरवी ।
मधुमकरध्वजमथनौ पातां वः शाणिशूलधरौ ॥ -अत्र दुग्धोदध्यादीनां शाणिशूलधराभ्यां संवन्धः श्रुत्या समुदायनिष्ठः प्रतीयते, अर्थानगमानुसरणेन तु अवयवानां क्रमसंबन्धावगतिरिति आथै यथा. संख्यम् । द्वयोरुद्देशिपदं परिकल्प्य चत्वारि तद्विशेषणानि ॥ एवं द्विविशेषण योगाद् द्विगुणं ज्ञेयम् ॥१०६।। [२२॥]
__ यत्र हेतोर्हेतुमता सह न्याप्तिगूढत्वात् कथं[ चित् ] प्रतीयते, न तु स्पष्ट- 25 मवभासते तत्रार्यान्तरस्यैव समानासमानजातीयस्यैव वस्तुन उपन्यासनमसौ अर्थान्तरन्यासः ॥ साधर्येण यथा- 'निजे 'ति । अत्राधेऽधै सामान्यं द्वितीया?पातेन विशेषेण समर्थ्यते ॥