SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ [ १०. ६० उल्लासः ] काव्यप्रकाशः । २८७ एष साधर्म्येण । वैधर्म्येण तु - aared साहसकर्मशर्मणः पाणिं कृपाणान्तिकमानिनीषतः । मटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः || ४५६ || सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ १०३ ॥ प्राकरणिकाप्राकरणिकानाम्, अर्थादुपमानोपमेयानाम्, धर्मः क्रियादिः एकवारमेव यदुपादीयते, तदेकस्थस्यैव समस्त - वाक्यदीपनाद्दीपकम् । यथा किविणण णं णायण फणमणी केसरॉय सीहाण | कुलवालिया कुत्तो छिप्पन्ति मुआण || ४५७|| 5 10 तथा त्वद्दर्शने त्वद्गुणपक्षपातित्वेन तस्या मनः कामाग्निज्वलितमुपशाम्यति । यथा वा food एव वानरभटैः किं त्वस्य गम्भीरता मापातालनिमग्नपीवरवपुर्जानाति मन्थाचलः । दैव वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलश्लिष्टो मुरारिः कविः ॥ - अत्र यद्यपि ज्ञानाख्य एको धर्मों निर्दिष्टस्तथापि नैतन्निबन्धनमौपम्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्र अब्धिलङ्घनादौ अस्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । एषोऽपि साधर्म्येण ॥. 15 'तबाहव' इति । अत्र [वि] शरारुतागमनादे[:] स्थिरवाधानादिना 20 वैधर्म्येण प्रतिविम्बनम् ॥ ननु, साधारणधर्माणां प्रतिबिम्बितत्वेन नियतनिष्ठतया कथं साधारणधर्मतेति चेद्, न, वस्तुतो हि तेषां धर्माणामभेद इति साधारणता, शब्दान्तरेण प्रतिपादितत्वात्तु प्रतिबिम्बनमिति न कश्चिद् विरोधः ॥ ९८- १०० ॥ [ १४ ।। ] दृष्टान्तमुक्त्वा सकृद्धर्मस्य निर्देशे दीपकमाह - 25 सकृदिति ॥ एकस्थस्यैवेति । प्राकरणिकाप्राकरणिकवर्गमध्याद् एकत्र स्थितः समानो धर्मः क्रियादिः प्रसङ्गेन अन्यत्रोपकाराद् दीपनाख्याद् दीपसादृश्येन दीपकालंकारः । प्राकरणिकामाकरणिकत्वाभ्यां च तेषामर्थानामुपमानोपमेयभावों गम्यमानो न श्रौत इत्युपमातोऽस्य भेदः ॥ 'किवणाणे 'ति । अत्र कुलबालिका प्रकृता, शेषाणि अप्रकृतानि, 'स्पृ- 30
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy