________________
[१०० गल्लासः
काव्यप्रकाशः । कॉचित्त्वध्यारोपेणैव । यथा
कस्त्वं भोः कथयामि दैवहतकं मां विदि शाखोटकं __ वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ॥४४७॥ 5 'कैचित्त्वंशेष्वध्यारोपेण । यथा
सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं ___ दृष्टिः सा मदविस्मृतस्वपरदिक किं भूयसोक्तेन वा । सर्व विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा
वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥४४८॥ 10 अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः,
कर्णचापलं तु हेतुः । मदः प्रत्युत सेवने निमित्तम् । वशेन शूरः कोऽपि पुमानाक्षिप्यते तथापि अप्रतुतस्य अधिवृत्तान्तस्यैव चमकारकारित्वम् । न हि अचेतनोपालम्भवद् असंभाव्योऽयमर्थ इत्युपात्ता धर्माः समुद्रे संभवन्तो नैकान्तेन प्रतीयमानमर्थमाक्षिपन्तीति न प्रतीयमानार्थाध्यारोपः। 15 . एवं च 'पुस्त्वाद्' इत्यत्र 'आदाय' इत्यत्र च प्रतीयमानस्य अर्थस्य अनध्या
रोपः। 'नासि' इत्यत्र च चन्द्रसंबोधनोपालम्भादेरसंभवाद् । अध्यारोपोऽवसेयः॥
. . 'कथयामि' इत्यादि प्रत्युक्तिः । अनेन पदेनतदाह । 'अकथनीयमेतत् श्रूयमाणं हि निर्वेदाय स्यात् तथापि तु यधनुबन्धस्तत् कथयामि ।' 'वैराग्याद्' 20 इति काका 'दैवहतकम् ' इत्यादिना च वैराग्यसूचा। 'साधुविदितम्' इत्युत्तरम् । 'कस्माद्' इति वैराग्ये हेतुपश्नः। 'इदं कथ्यते' इत्यादि सनिर्वेदस्मरणोपक्रम[:] कथंकथमपि निरूप्यतयोत्तरम्। 'वामेन' इति अनुचितेन कुलादिना उपलक्षित इत्यर्थः । अत्र [?]चेतनेन वृक्षविशेषेण सहोक्तिमत्युक्ती न संभवत इति असंभवति वाच्ये समृदासत्पुरुषसहवासिनो निर्धनस्य कस्य- 25 .. चिन्मनस्विनः परिदेवितं प्रतीयमानमध्यारोपेण स्थितं चेतनवृत्तान्तमारोप्य इत्यं कविना वर्णितत्वात् ॥
'रसनावियर्ययो गजांनां शापहेतुतोऽसत्यभाषित्वमपि । चापलमश्रोतव्यश्रवणमपि । मदो गर्वोऽपि । शुन्यकरत्वमदातृत्वमपि।' अत्र वाच्येऽर्थे रस