________________
काव्यादर्शनामसंकेतसमेतः [१.३० उल्लास येनास्यभ्युदितेन चन्द्र गमितः क्लान्ति रवौ तत्र ते · युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः। क्षीणेनैतदनुष्ठितं यदि ततः किं लैजसे नो मना
गस्त्वेवं जडधामता तु भवतो यद् व्योनि विस्फूर्जते ॥ ४४४ ॥ आदाप वारि परितः सरितां मुखेभ्यः
5 किं तावदर्जितमनेन दुरर्णवेन।। क्षारीकृतं च वडवादहने हुतं च
पातालकुक्षिकुहरे विनिवेशितं च ॥ ४४५ ।। इयं च काचिद्वाच्ये प्रतीयमानार्थानध्यारोपेणैव भवेति । अब्धेरम्भःस्थगित नामोगपातालकुक्षेः
पोतोयादिह हि वहयो लङ्घनेऽपि क्रमन्ते । आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं
को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः ॥४४६॥ विशेष्यपदस्य श्लिष्टत्वेऽपि शब्दशक्तिमूलो ध्वनिर्भगववृत्तान्तस्यात्र वाच्यत्वात् . 'तस्य चाप्रस्तुतत्वात् । प्रस्तुतार्थमुखेन यत्रामस्तुतार्थों विशेष्यद्वारेणावगम्यते स 15 तस्य ध्वनेविषय इति युक्तम् ॥ सत्पुरुषचरितमेवात्र वाच्यं प्रस्तुतं च, तन्मुखेन चेतरार्थप्रतिपत्तिः । ततः शब्दशक्त्युद्भव एवायमिति चेद् , न, तस्य वाच्यत्वासंभवाद् न ह्युत्कृष्टतमस्यापि पुरुषस्य विष्णोरिव विश्वोद्धरणशक्तिः सत्यत एवास्ति । आक्षिप्यमाणस्य तु सस्य गुणवृत्त्या तद्वर्णनमविरुद, गुणभूतत्लादिति अप्रस्तुतपशंसैवेयम् । पुरुषोत्तमस्य विशेष्यस्प विशेषणानां च श्लिष्टत्वात 20 श्लेषगर्भत्वम् ॥
येनासि ' इति। 'पादा रश्मयश्चरणौ च । जडधामता शीतलतेजस्त्वं मूर्खाम्पदत्वं च । अत्र विशेष्यपदं चन्द्रो न श्लिष्टो, विशेषणानां च श्लिष्टत्वात समासोक्तिगर्भत्वम् । क्षीणविभवः कश्चिद् अपकारिणमपि उपजीवनार्थमनुसरन् केनचिदिह उपलभ्यते ।।
सादृश्यमाने यथा-'आदाय' इति । अत्र अधिगईणया अन्यायोपार्जितधनः मतीयमानसादृश्यः कोऽपि पुमानाक्षिप्यते ॥ इयं चेति । तुल्यत्वनिबन्धनाऽप्रस्तुतप्रशंसा वाच्यार्थे विवक्षिते प्रतीयमानस्य अनध्यारोपेण स्यात् ॥
'अन्धेः' इति । ' आहो इति यद्यर्थे । फल्पः पौडः।' अत्र यद्यपि-सारूप्य
25