________________
-[ १०० उल्लास ] काव्यप्रकाशः।
उपमेयमसत्यं कृत्वोपमानं सत्यतया यत्स्थाप्यते सौ त्वषनुतिः। उदाहरणम्अवाप्तः मागरभ्यं परिणतरुचः शैलतनये
कलको नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विमलदमृतस्यन्दशिशिरे
रतिश्रान्ता शेते रजनिरमणी गाडमुरसि ॥४३०॥ इत्थं वा
बत सखि कियदेतत्पश्य और स्मरस्य . प्रियविरहकृशेऽस्मिन्रागिलोके तथा हि । उपवनसहकारोल्लासिभृङ्गच्छलेन
____10 प्रतिविशिखमनेनोदृङ्कितं कालकूटम् ॥४३१॥ अत्र हि न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इति प्रतीतिः । एवं वाअमुष्कॅिल्लावण्यामृतसरसि नूनं मृगशः
स्मरः सर्वप्लुष्टः पृथुनधनमागे निपतितः। व्यधिकरणः, यथा
अथ पवित्रमतामुपेयिवद्भिः सरसर्वक्रपयाश्रितैर्वचोभिः । ., क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाथैः ।। ... राजसंघट्टने उपायनमुचितं, तच्चात्र वचोरूपमिति वचसा व्यधिकरणोपायनरूपत्वेन परिणामः ॥९३॥ [६॥ ]
20 अथारोपप्रस्तावे आरोपविषयापड्नुतौ अपड्नुतिपाह-प्रकृतमिति । प्रकृतमुपमेयं निषिध्य अन्यत्मकृतवत् साध्यते । उपमेयस्यापड्नुतत्वान्न स्फुटरूपेण उपमानोपमेयभावोऽस्तीति न रूपकाशङ्का ॥
'अवाप्त' इति । अत्र कलङ्कः प्रकृतः प्रकृतेनैव रजन्यारोपेणापहनतो द्वयोरपि वर्णनीयत्वेन प्रस्तुतत्वात् । पारमार्थिकस्यासत्यकरणं, अपारमार्थिकस्य 25 सत्यतया स्थापनं स्थूलतया बोद्धव्यम् । तात्पर्य तु वाक्यस्य सादृश्ये एव ॥ प्रकृतस्य निषेधेऽप्रकृतस्य साध्यत्वे, यथा-'बते' ति । मन्ये-छलशब्दाक्सस्यत्वप्रतिपादकौ ॥ कचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायिशब्दनिबन्धन, यथाअमुष्मिन्निति ॥
___
_15