SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ -[ १०० उल्लास ] काव्यप्रकाशः। उपमेयमसत्यं कृत्वोपमानं सत्यतया यत्स्थाप्यते सौ त्वषनुतिः। उदाहरणम्अवाप्तः मागरभ्यं परिणतरुचः शैलतनये कलको नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विमलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाडमुरसि ॥४३०॥ इत्थं वा बत सखि कियदेतत्पश्य और स्मरस्य . प्रियविरहकृशेऽस्मिन्रागिलोके तथा हि । उपवनसहकारोल्लासिभृङ्गच्छलेन ____10 प्रतिविशिखमनेनोदृङ्कितं कालकूटम् ॥४३१॥ अत्र हि न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इति प्रतीतिः । एवं वाअमुष्कॅिल्लावण्यामृतसरसि नूनं मृगशः स्मरः सर्वप्लुष्टः पृथुनधनमागे निपतितः। व्यधिकरणः, यथा अथ पवित्रमतामुपेयिवद्भिः सरसर्वक्रपयाश्रितैर्वचोभिः । ., क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाथैः ।। ... राजसंघट्टने उपायनमुचितं, तच्चात्र वचोरूपमिति वचसा व्यधिकरणोपायनरूपत्वेन परिणामः ॥९३॥ [६॥ ] 20 अथारोपप्रस्तावे आरोपविषयापड्नुतौ अपड्नुतिपाह-प्रकृतमिति । प्रकृतमुपमेयं निषिध्य अन्यत्मकृतवत् साध्यते । उपमेयस्यापड्नुतत्वान्न स्फुटरूपेण उपमानोपमेयभावोऽस्तीति न रूपकाशङ्का ॥ 'अवाप्त' इति । अत्र कलङ्कः प्रकृतः प्रकृतेनैव रजन्यारोपेणापहनतो द्वयोरपि वर्णनीयत्वेन प्रस्तुतत्वात् । पारमार्थिकस्यासत्यकरणं, अपारमार्थिकस्य 25 सत्यतया स्थापनं स्थूलतया बोद्धव्यम् । तात्पर्य तु वाक्यस्य सादृश्ये एव ॥ प्रकृतस्य निषेधेऽप्रकृतस्य साध्यत्वे, यथा-'बते' ति । मन्ये-छलशब्दाक्सस्यत्वप्रतिपादकौ ॥ कचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायिशब्दनिबन्धन, यथाअमुष्मिन्निति ॥ ___ _15
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy